०२२

सर्वाष् टीकाः ...{Loading}...

०१ विषाणास्याङ्गिरसी देवजाः प्रतिचक्षणी

विश्वास-प्रस्तुतिः ...{Loading}...

विषाणास्याङ्गिरसी
देवजाः प्रतिचक्षणी ।
दिवस् पृथिव्याः संभूता
सहस्राक्षीहैधि नः ॥

०२ सहस्राक्षी या तु

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्राक्षी या तु गृभा-
-अति पश्यास्य् ओषधे ।
सदान्वाघ्नी रक्षोघ्नी
भवेह प्रतिचक्षणी ॥

०३ ये हरन्त्य् आसुतेयम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये हरन्त्य् आसुतेयं
पयस्फातिं चौषधे ।
तांस् त्वं सहस्रचक्षो
गृभाय कृतवीर्ये ॥

०४ य आतुरं रन्धयन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

य आतुरं रन्धयन्ते
ऽर्ष्मन्तं च विहृतम् ।
तांस् त्वं सहस्रचक्षो
गृभाय कृतवीर्ये ॥

०५ यथाश्वा चतुरक्षो रात्रिम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथाश्वा चतुरक्षो
रात्रिं नक्तातिपश्यति ।
एवा सहस्रचक्षो त्वं
प्रति पश्यास्य् आयतः ॥

०६ गोभिर् अश्वैर् वसुभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

गोभिर् अश्वैर् वसुभिर्
अपक्रीतास्य् ओषधे ।
श्यावस्याश्वस्य चक्षुषा
प्रति पश्य किमीदिनः ॥