सर्वाष् टीकाः ...{Loading}...
०१ विषाणास्याङ्गिरसी देवजाः प्रतिचक्षणी
विश्वास-प्रस्तुतिः ...{Loading}...
विषाणास्याङ्गिरसी
देवजाः प्रतिचक्षणी ।
दिवस् पृथिव्याः संभूता
सहस्राक्षीहैधि नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विषाणास्याङ्गिरसी
देवजाः प्रतिचक्षणी ।
दिवस् पृथिव्याः संभूता
सहस्राक्षीहैधि नः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सहस्राक्षी या तु
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्राक्षी या तु गृभा-
-अति पश्यास्य् ओषधे ।
सदान्वाघ्नी रक्षोघ्नी
भवेह प्रतिचक्षणी ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्राक्षी या तु गृभा-
-अति पश्यास्य् ओषधे ।
सदान्वाघ्नी रक्षोघ्नी
भवेह प्रतिचक्षणी ॥
सर्वाष् टीकाः ...{Loading}...
०३ ये हरन्त्य् आसुतेयम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये हरन्त्य् आसुतेयं
पयस्फातिं चौषधे ।
तांस् त्वं सहस्रचक्षो
गृभाय कृतवीर्ये ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये हरन्त्य् आसुतेयं
पयस्फातिं चौषधे ।
तांस् त्वं सहस्रचक्षो
गृभाय कृतवीर्ये ॥
सर्वाष् टीकाः ...{Loading}...
०४ य आतुरं रन्धयन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
य आतुरं रन्धयन्ते
ऽर्ष्मन्तं च विहृतम् ।
तांस् त्वं सहस्रचक्षो
गृभाय कृतवीर्ये ॥
मूलम् ...{Loading}...
मूलम् (GR)
य आतुरं रन्धयन्ते
ऽर्ष्मन्तं च विहृतम् ।
तांस् त्वं सहस्रचक्षो
गृभाय कृतवीर्ये ॥
सर्वाष् टीकाः ...{Loading}...
०५ यथाश्वा चतुरक्षो रात्रिम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथाश्वा चतुरक्षो
रात्रिं नक्तातिपश्यति ।
एवा सहस्रचक्षो त्वं
प्रति पश्यास्य् आयतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथाश्वा चतुरक्षो
रात्रिं नक्तातिपश्यति ।
एवा सहस्रचक्षो त्वं
प्रति पश्यास्य् आयतः ॥
सर्वाष् टीकाः ...{Loading}...
०६ गोभिर् अश्वैर् वसुभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
गोभिर् अश्वैर् वसुभिर्
अपक्रीतास्य् ओषधे ।
श्यावस्याश्वस्य चक्षुषा
प्रति पश्य किमीदिनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
गोभिर् अश्वैर् वसुभिर्
अपक्रीतास्य् ओषधे ।
श्यावस्याश्वस्य चक्षुषा
प्रति पश्य किमीदिनः ॥