सर्वाष् टीकाः ...{Loading}...
०१ इमम् इन्द्र वर्धय
विश्वास-प्रस्तुतिः ...{Loading}...
इमम् इन्द्र वर्धय क्षत्रियं म
इमं विशाम् एकवृषं कृणु त्वम् ।
निर् अमित्रान् अक्ष्णुह्य् अस्य सर्वांस्
तान् रन्धयास्मा अहमुत्तरेषु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमम् इन्द्र वर्धय क्षत्रियं म
इमं विशाम् एकवृषं कृणु त्वम् ।
निर् अमित्रान् अक्ष्णुह्य् अस्य सर्वांस्
तान् रन्धयास्मा अहमुत्तरेषु ॥
सर्वाष् टीकाः ...{Loading}...
०२ अयम् अस्तु धनपतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
अयम् अस्तु धनपतिर् धनानाम्
अयं विशां विश्पतिर् अस्तु राजा ।
अस्मिन्न् इन्द्र महि वर्चांसि धेह्य् (Bhatt. Inda (misprint))
अवर्चसं कृणुहि शत्रुम् अस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयम् अस्तु धनपतिर् धनानाम्
अयं विशां विश्पतिर् अस्तु राजा ।
अस्मिन्न् इन्द्र महि वर्चांसि धेह्य् (Bhatt. Inda (misprint))
अवर्चसं कृणुहि शत्रुम् अस्य ॥
सर्वाष् टीकाः ...{Loading}...
०३ एमं भज ग्रामे
विश्वास-प्रस्तुतिः ...{Loading}...
एमं भज ग्रामे अश्वेषु गोषु
निष्टं भज यो ऽमित्रो अस्य ।
वर्ष्मत् क्षत्राणाम् अयम् अस्तु राजा-
-इन्द्र शत्रूं रन्धय सर्वम् अस्मै ॥
मूलम् ...{Loading}...
मूलम् (GR)
एमं भज ग्रामे अश्वेषु गोषु
निष्टं भज यो ऽमित्रो अस्य ।
वर्ष्मत् क्षत्राणाम् अयम् अस्तु राजा-
-इन्द्र शत्रूं रन्धय सर्वम् अस्मै ॥
सर्वाष् टीकाः ...{Loading}...
०४ अस्मै द्यावापृथिवी भूरि
विश्वास-प्रस्तुतिः ...{Loading}...
अस्मै द्यावापृथिवी भूरि वामं
सं दुहातां घर्मदुघे इव धेनुम् ।
अयं राजा प्रिय इन्द्रस्य भूयात्
प्रियो गवाम् ओषधीनाम् उतापाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्मै द्यावापृथिवी भूरि वामं
सं दुहातां घर्मदुघे इव धेनुम् ।
अयं राजा प्रिय इन्द्रस्य भूयात्
प्रियो गवाम् ओषधीनाम् उतापाम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ युनज्मि त उत्तरावन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
युनज्मि त उत्तरावन्तम् इन्द्रं
येन जयन्ति न पराजयन्ते ।
यस् त्वा करद् एकवृषं जनानाम्
उत राजन्न् उत्तमं मानवानाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
युनज्मि त उत्तरावन्तम् इन्द्रं
येन जयन्ति न पराजयन्ते ।
यस् त्वा करद् एकवृषं जनानाम्
उत राजन्न् उत्तमं मानवानाम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ उत्तरस् त्वम् अधरे
विश्वास-प्रस्तुतिः ...{Loading}...
उत्तरस् त्वम् अधरे सन्त्व् अन्ये
ये के च राजन् प्रतिशत्रवस् ते ।
एकवृष इन्द्रसखा जिगीवां
छत्रूयताम् अभि तिष्ठा महांसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्तरस् त्वम् अधरे सन्त्व् अन्ये
ये के च राजन् प्रतिशत्रवस् ते ।
एकवृष इन्द्रसखा जिगीवां
छत्रूयताम् अभि तिष्ठा महांसि ॥