सर्वाष् टीकाः ...{Loading}...
०१ संशितं म इदम्
विश्वास-प्रस्तुतिः ...{Loading}...
संशितं म इदं ब्रह्म
संशितं वीर्यं मम ।
संशितं क्षत्रं मे जिष्णु
येषाम् अस्मि पुरोहितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
संशितं म इदं ब्रह्म
संशितं वीर्यं मम ।
संशितं क्षत्रं मे जिष्णु
येषाम् अस्मि पुरोहितः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सम् अहम् एषाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सम् अहम् एषां राष्ट्रं श्यामि
सम् ओजो वीर्यं बलम् ।
वृश्चामि शत्रूणां बाहू
सं श्यामि स्वान् अहम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम् अहम् एषां राष्ट्रं श्यामि
सम् ओजो वीर्यं बलम् ।
वृश्चामि शत्रूणां बाहू
सं श्यामि स्वान् अहम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ तेक्ष्णीयांसः पर्शोर् अग्नेस्
विश्वास-प्रस्तुतिः ...{Loading}...
तेक्ष्णीयांसः पर्शोर्
अग्नेस् तीक्ष्णतरा उत ।
इन्द्रस्य वज्रात् तेक्ष्णियांसो
येषाम् अस्मि पुरोहितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तेक्ष्णीयांसः पर्शोर्
अग्नेस् तीक्ष्णतरा उत ।
इन्द्रस्य वज्रात् तेक्ष्णियांसो
येषाम् अस्मि पुरोहितः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अधस् पद्यन्ताम् अधरे
विश्वास-प्रस्तुतिः ...{Loading}...
अधस् पद्यन्ताम् अधरे भवन्तु
ये न इन्द्रं मघवानं पृतन्यान् ।
क्षणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अधस् पद्यन्ताम् अधरे भवन्तु
ये न इन्द्रं मघवानं पृतन्यान् ।
क्षणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ एषाम् अहम् आयुधा
विश्वास-प्रस्तुतिः ...{Loading}...
एषाम् अहम् आयुधा सं श्याम्य्
एषां राष्ट्रं सुवीरं वर्धयामि ।
एषां क्षत्रम् अजरम् अस्तु जिष्णु-
-उग्रम् एषां चित्तं विश्वे वन्तु देवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एषाम् अहम् आयुधा सं श्याम्य्
एषां राष्ट्रं सुवीरं वर्धयामि ।
एषां क्षत्रम् अजरम् अस्तु जिष्णु-
-उग्रम् एषां चित्तं विश्वे वन्तु देवाः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अभि प्रेत जयत
विश्वास-प्रस्तुतिः ...{Loading}...
अभि प्रेत जयत प्रसूताः
सं वः श्यामि नर आयुधानि ।
तीक्ष्णेषवो बलधन्वनो हत-
-उग्रायुधा अबलान् उग्रबाहवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि प्रेत जयत प्रसूताः
सं वः श्यामि नर आयुधानि ।
तीक्ष्णेषवो बलधन्वनो हत-
-उग्रायुधा अबलान् उग्रबाहवः ॥