०१८

सर्वाष् टीकाः ...{Loading}...

०१ हस्तिवर्चसं प्रथतां बृहद्

विश्वास-प्रस्तुतिः ...{Loading}...

हस्तिवर्चसं प्रथतां बृहद् यशो
अदित्या यत् तन्वः संबभूव ।
तत् सर्वे सवितुर् मह्यम् एतद्
विश्वे देवासो अदितिः सजोषाः ॥

०२ मित्रश् च वरुणश्

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रश् च वरुणश् च-
-इन्द्रो रुद्रश् च वेधतु ।
देवासो विश्वधायसस्
तेन माञ्जन्तु वर्चसा ॥

०३ यत् ते वर्चो

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते वर्चो जातवेदो
बृहद् भवत्य् आहुते ।
तेन माम् अद्य वर्चसा
अग्ने वर्चस्विनं कृधि ॥

०४ येन हस्ती वर्चसा

विश्वास-प्रस्तुतिः ...{Loading}...

येन हस्ती वर्चसा संबभूव
येन राजा मनुष्येष्व् अन्तः ।
येन देवा ज्योतिषा द्याम् उदायन्
तेन माग्ने वर्चसा सं सृजेह ॥

०५ यावद् वर्चः सूर्यस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यावद् वर्चः सूर्यस्य-
-असुरस्य च हस्तिनः ।
तावन् मे अश्विना वर्चः
कृणुतं पुष्करस्रजा ॥

०६ यावच् चतस्रः प्रदिशश्

विश्वास-प्रस्तुतिः ...{Loading}...

यावच् चतस्रः प्रदिशश्
चक्षुर् यावत् समश्नुते ।
तावत् सम् ऐत्व् इन्द्रियं
मयि तद् धस्तिवर्चसम् ॥