०१७

सर्वाष् टीकाः ...{Loading}...

०१ एकशतं भेषजानि तेषाम्

विश्वास-प्रस्तुतिः ...{Loading}...

एकशतं भेषजानि
तेषां मातास्य् ओषधे ।
समुद्रम् अव गच्छसि
पृथिव्याम् अधि निष्ठिता ॥

०२ तस्यां वेदाधि भेषजम्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्यां वेदाधि भेषजं
दशशीर्षो दशजिह्वः ।
यस् ते प्रथम आददे
शं श्वावन्त ओषधे
यम् अदाद् वीरयुग् भिषक् ॥

०३ पुनश् चक्षुः पुनः

विश्वास-प्रस्तुतिः ...{Loading}...

पुनश् चक्षुः पुनः प्राणः
पुनर् आयुर् न आगमत् ।
निष् ट्वाकरं निष्कृत्या
निष् ट्वा निष्कृत्याकरम् ॥

०४ मुञ्चामि त्वा शपथ्याद्

विश्वास-प्रस्तुतिः ...{Loading}...

मुञ्चामि त्वा शपथ्याद्
अथो वरुण्याद् उत ।
अथो यमस्य पड्वीशाद्
विश्वस्माद् देवकिल्बिषात् ॥

०५ सं ते शीर्ष्णः

विश्वास-प्रस्तुतिः ...{Loading}...

सं ते शीर्ष्णः कपालानि
हृदयस्य च यो विदुः ।
उद्यन् सूर्य आदित्यो
अङ्गद्योतम् अनीनशत् ॥

०६ हिमवतः प्र स्रवथ

विश्वास-प्रस्तुतिः ...{Loading}...

हिमवतः प्र स्रवथ
सिन्धौ समह सङ्गमः ।
ता आपः सर्वाः सङ्गत्य
चक्षुः प्राणं च धत्त नः ॥