सर्वाष् टीकाः ...{Loading}...
०१ पैद्वो ऽसि पृतनायुः
विश्वास-प्रस्तुतिः ...{Loading}...
पैद्वो ऽसि पृतनायुः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पैद्वो ऽसि पृतनायुः स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ सोमम् अहिंसीः सोमहिंसितो
विश्वास-प्रस्तुतिः ...{Loading}...
सोमम् अहिंसीः सोमहिंसितो ऽसि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमम् अहिंसीः सोमहिंसितो ऽसि स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०३ ब्राह्मणम् अहिंसीर् ब्रह्महिंसितो
विश्वास-प्रस्तुतिः ...{Loading}...
ब्राह्मणम् अहिंसीर् ब्रह्महिंसितो ऽसि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्राह्मणम् अहिंसीर् ब्रह्महिंसितो ऽसि स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०४ नाभूद् अहिर् भ्रूणम्
विश्वास-प्रस्तुतिः ...{Loading}...
नाभूद् अहिर् भ्रूणम् आरद् अहिर्
अद्रिम् अरसावधीत् ।
विषस्य ब्रह्मणामासीत्
ततो जीवन् न मोक्षसे ॥ +++(mokṣyase)+++
मूलम् ...{Loading}...
मूलम् (GR)
नाभूद् अहिर् भ्रूणम् आरद् अहिर्
अद्रिम् अरसावधीत् ।
विषस्य ब्रह्मणामासीत्
ततो जीवन् न मोक्षसे ॥ +++(mokṣyase)+++
सर्वाष् टीकाः ...{Loading}...
०५ उष्टो ऽहिः समुष्टो
विश्वास-प्रस्तुतिः ...{Loading}...
उष्टो ऽहिः समुष्टो *ऽहिर् +++(Bhatt. samuṣṭo hi)+++
निर्धीतो अरसः कृतः ।
विषस्य ब्रह्मणामासीत्
ततो जीवन् न मोक्षसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
उष्टो ऽहिः समुष्टो *ऽहिर् +++(Bhatt. samuṣṭo hi)+++
निर्धीतो अरसः कृतः ।
विषस्य ब्रह्मणामासीत्
ततो जीवन् न मोक्षसे ॥
सर्वाष् टीकाः ...{Loading}...
०६ पुनर् ददामि ते
विश्वास-प्रस्तुतिः ...{Loading}...
पुनर् ददामि ते विषं
पूर्वपद्यम् इद् आरिथ ।
मां ददश्वान् मन्यसे
मया दष्टो न मोक्षसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनर् ददामि ते विषं
पूर्वपद्यम् इद् आरिथ ।
मां ददश्वान् मन्यसे
मया दष्टो न मोक्षसे ॥