सर्वाष् टीकाः ...{Loading}...
०१ यां त्वा वातोवरयद्
विश्वास-प्रस्तुतिः ...{Loading}...
यां त्वा वातोवरयद्
आर्द्रनाभा महर्षभः ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां त्वा वातोवरयद्
आर्द्रनाभा महर्षभः ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
सर्वाष् टीकाः ...{Loading}...
०२ यां त्वा वराहो
विश्वास-प्रस्तुतिः ...{Loading}...
यां त्वा वराहो अखनद्
एकस्मिन्न् अधि पुष्करे ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां त्वा वराहो अखनद्
एकस्मिन्न् अधि पुष्करे ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
सर्वाष् टीकाः ...{Loading}...
०३ यां त्वादितिर् अवपद्
विश्वास-प्रस्तुतिः ...{Loading}...
यां त्वादितिर् अवपद्
बीजवापम् अधि पुष्करे ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां त्वादितिर् अवपद्
बीजवापम् अधि पुष्करे ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
सर्वाष् टीकाः ...{Loading}...
०४ यस्याः कुलायं सलिले
विश्वास-प्रस्तुतिः ...{Loading}...
यस्याः कुलायं सलिले
अन्तर् महत्य् अर्णवे ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्याः कुलायं सलिले
अन्तर् महत्य् अर्णवे ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
सर्वाष् टीकाः ...{Loading}...
०५ उत् ते भर
विश्वास-प्रस्तुतिः ...{Loading}...
उत् ते भर उत्तमाया
अधमायास् त उद् भरे ।
उन् मध्यमान् मध्यमे तद्
विषदूषणम् उद् भरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् ते भर उत्तमाया
अधमायास् त उद् भरे ।
उन् मध्यमान् मध्यमे तद्
विषदूषणम् उद् भरे ॥
सर्वाष् टीकाः ...{Loading}...
०६ अग्रभं सम् अग्रभम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्रभं सम् अग्रभम्
उभावन्तौ सम् अग्रभम् ।
दिवश् च पृथिव्याश् च
विषदूषणम् उद् भरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्रभं सम् अग्रभम्
उभावन्तौ सम् अग्रभम् ।
दिवश् च पृथिव्याश् च
विषदूषणम् उद् भरे ॥