सर्वाष् टीकाः ...{Loading}...
०१ येन वेहद् बभूविथ
विश्वास-प्रस्तुतिः ...{Loading}...
येन वेहद् बभूविथ
नाशयामसि तद् वयम् ।
इदं तद् अन्यत्र त्वद्
अप दूरे नि दध्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
येन वेहद् बभूविथ
नाशयामसि तद् वयम् ।
इदं तद् अन्यत्र त्वद्
अप दूरे नि दध्मसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ आ ते गर्भो
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते गर्भो योनिम् एतु
पुमान् वाण इवेषुधिम् ।
आ वीरो ऽत्र जायतां
पुत्रस् ते दशमास्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ते गर्भो योनिम् एतु
पुमान् वाण इवेषुधिम् ।
आ वीरो ऽत्र जायतां
पुत्रस् ते दशमास्यः ॥
सर्वाष् टीकाः ...{Loading}...
०३ पुमांसं पुत्रं जनय
विश्वास-प्रस्तुतिः ...{Loading}...
पुमांसं पुत्रं जनय
तं पुमान् अनु जायताम् ।
भवासि पुत्राणां माता
जातानां जनयासि च ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुमांसं पुत्रं जनय
तं पुमान् अनु जायताम् ।
भवासि पुत्राणां माता
जातानां जनयासि च ॥
सर्वाष् टीकाः ...{Loading}...
०४ यानि भद्राणि बीजान्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यानि भद्राणि बीजान्य्
ऋषभा जनयन्ति ।
तैस् त्वं पुत्रं विन्दस्व
सा प्रसूर् धेनुका भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यानि भद्राणि बीजान्य्
ऋषभा जनयन्ति ।
तैस् त्वं पुत्रं विन्दस्व
सा प्रसूर् धेनुका भव ॥
सर्वाष् टीकाः ...{Loading}...
०५ कृणोमि ते प्रजापत्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
कृणोमि ते प्रजापत्यम्
आ गर्भो योनिम् एतु ते ।
विन्दस्व पुत्रं नारि
यस् तुभ्यं शम् असच्
छम् उ तस्मै त्वं भव ॥ (Bhatt. bhavā)
मूलम् ...{Loading}...
मूलम् (GR)
कृणोमि ते प्रजापत्यम्
आ गर्भो योनिम् एतु ते ।
विन्दस्व पुत्रं नारि
यस् तुभ्यं शम् असच्
छम् उ तस्मै त्वं भव ॥ (Bhatt. bhavā)
सर्वाष् टीकाः ...{Loading}...
०६ यासां पिता पर्जन्यो
विश्वास-प्रस्तुतिः ...{Loading}...
यासां पिता पर्जन्यो
भूमिर् माता बभूव ।
तास् त्वा पुत्रविद्याय
देवीः प्रावन्त्व् ओषधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यासां पिता पर्जन्यो
भूमिर् माता बभूव ।
तास् त्वा पुत्रविद्याय
देवीः प्रावन्त्व् ओषधीः ॥
सर्वाष् टीकाः ...{Loading}...
०७ यस् ते योनिम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस् ते योनिम् उदिङ्गयाद्
ऋषभो रेतसा सह ।
स त आ सिञ्चतु प्रजां
दीर्घायुं शतशारदाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् ते योनिम् उदिङ्गयाद्
ऋषभो रेतसा सह ।
स त आ सिञ्चतु प्रजां
दीर्घायुं शतशारदाम् ॥