०१२

सर्वाष् टीकाः ...{Loading}...

०१ यो अप्स्व् अन्तर्

विश्वास-प्रस्तुतिः ...{Loading}...

यो अप्स्व् अन्तर् यो वृत्रे
अन्तर् यः पुरुषे यो अश्मनि ।
य आविवेशौषधीर् यो वनस्पतींस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

०२ यः सोमे अन्तर्

विश्वास-प्रस्तुतिः ...{Loading}...

यः सोमे अन्तर् य उ गोष्व् अन्तर्
य आविष्टो वयसि यो मृगेषु ।
य आविवेश द्विपदो यश् चतुष्पदस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

०३ य इन्द्रेण सरथम्

विश्वास-प्रस्तुतिः ...{Loading}...

य इन्द्रेण सरथं संबभूव
वैश्वानर उत विश्वदाव्यः ।
यं जोहवीमि पृतनासुषासहिं
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

०४ यो देवो विश्वाद्

विश्वास-प्रस्तुतिः ...{Loading}...

यो देवो विश्वाद् यम् उ कामम् आहुर्
यं दातारं प्रतिगृह्णन्तम् आहुः ।
यो धीरः शक्रः परिभूर् अदाभ्यस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

०५ यं त्वा होतारम्

विश्वास-प्रस्तुतिः ...{Loading}...

यं त्वा होतारं मनसाभिसंविदुस्
त्रयोदश भौवनाः पञ्च मानवाः ।
वर्चोधसे यशसे सूनृतावते
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

०६ उक्षान्नाय वशान्नाय सोमपृष्ठाय

विश्वास-प्रस्तुतिः ...{Loading}...

उक्षान्नाय वशान्नाय
सोमपृष्ठाय वेधसे ।
वैश्वानरस्य ज्येष्ठेभ्यस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

०७ दिवं पृथिवीम् अन्तरिक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवं पृथिवीम् अन्तरिक्षं
ये विद्युतम् अनुसंचरन्ति ।
ये दिक्ष्व् अन्तर् य उ वाते अन्तस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

०८ बृहस्पतिं वरुणं मित्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिं वरुणं मित्रम् अग्निं
हिरण्यपाणिं सवितारम् इन्द्रम् ।
विश्वान् देवान् अङ्गिरसो हवामह (Bhatt. -mahe with underlining)
इमं क्रव्यादं शमयन्त्व् अग्निम् ॥

०९ शान्तो अग्निः क्रव्याद्

विश्वास-प्रस्तुतिः ...{Loading}...

शान्तो अग्निः क्रव्याद्
अथो पुरुषरेषणः ।
अथो यो विश्वदाव्यस्
तं क्रव्यादम् अशीशमम् ॥