सर्वाष् टीकाः ...{Loading}...
०१ अम्बाः सुमुखाः सृजत
विश्वास-प्रस्तुतिः ...{Loading}...
अम्बाः सुमुखाः सृजत
पद्वत् सृजत सत्यज्ञेयम् ।
सृजाम्य् अहं दूतान्
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अम्बाः सुमुखाः सृजत
पद्वत् सृजत सत्यज्ञेयम् ।
सृजाम्य् अहं दूतान्
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रम् अहम् इह
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रम् अहम् इह हुवे
सोमपाम् उभयाविनम्
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रम् अहम् इह हुवे
सोमपाम् उभयाविनम्
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ वरुणम् अहम् इह
विश्वास-प्रस्तुतिः ...{Loading}...
वरुणम् अहम् इह हुव
उग्रं राजन्यैः सह-
-अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वरुणम् अहम् इह हुव
उग्रं राजन्यैः सह-
-अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ अदितिम् अहम् इह
विश्वास-प्रस्तुतिः ...{Loading}...
अदितिम् अहम् इह हुवे
सूरपुत्रां कनीनिकाम्
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदितिम् अहम् इह हुवे
सूरपुत्रां कनीनिकाम्
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ बृहस्पतिम् अहम् इह
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिम् अहम् इह हुवे
यो देवानां पुरोहितो
ऽस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिम् अहम् इह हुवे
यो देवानां पुरोहितो
ऽस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ आणाश्चाणाश् चण्डामर्का अस्मै
विश्वास-प्रस्तुतिः ...{Loading}...
आणाश्चाणाश् चण्डामर्का
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आणाश्चाणाश् चण्डामर्का
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ नवानां नवतीनां विषस्य
विश्वास-प्रस्तुतिः ...{Loading}...
नवानां नवतीनां
विषस्य रोपुषीणाम् ।
सर्वासाम् अग्रभं नाम
वीतापेतारसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नवानां नवतीनां
विषस्य रोपुषीणाम् ।
सर्वासाम् अग्रभं नाम
वीतापेतारसं विषम् ॥