सर्वाष् टीकाः ...{Loading}...
०१ एकशतं विष्कन्धानि विष्ठिता
विश्वास-प्रस्तुतिः ...{Loading}...
एकशतं विष्कन्धानि
विष्ठिता पृथिवीम् अनु ।
तेषां तु सर्वेषाम् इदम्
अस्तु विष्कन्धदूषणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकशतं विष्कन्धानि
विष्ठिता पृथिवीम् अनु ।
तेषां तु सर्वेषाम् इदम्
अस्तु विष्कन्धदूषणम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ कर्षफस्य विशफस्य द्यौष्पिता
विश्वास-प्रस्तुतिः ...{Loading}...
कर्षफस्य विशफस्य
द्यौष्पिता पृथिवी माता ।
यथाभिचक्र देवास्
तथापि कृणुता पुनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कर्षफस्य विशफस्य
द्यौष्पिता पृथिवी माता ।
यथाभिचक्र देवास्
तथापि कृणुता पुनः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अश्लेष्माणो अधारयन् तथा
विश्वास-प्रस्तुतिः ...{Loading}...
अश्लेष्माणो अधारयन्
तथा तन् मनुना कृतम् ।
कृणोमि वध्रि विष्कन्धं
मुष्काबर्हो गवाम् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्लेष्माणो अधारयन्
तथा तन् मनुना कृतम् ।
कृणोमि वध्रि विष्कन्धं
मुष्काबर्हो गवाम् इव ॥
सर्वाष् टीकाः ...{Loading}...
०४ सूत्रे पिशङ्गे खृगलम्
विश्वास-प्रस्तुतिः ...{Loading}...
सूत्रे पिशङ्गे खृगलं
यद् आबध्नन्ति वेधसः ।
श्रवस्यं शुष्मं काबवं
वध्रिं कृण्वन्तु बन्धुरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूत्रे पिशङ्गे खृगलं
यद् आबध्नन्ति वेधसः ।
श्रवस्यं शुष्मं काबवं
वध्रिं कृण्वन्तु बन्धुरः ॥
सर्वाष् टीकाः ...{Loading}...
०५ येना श्रवस्यो चरथ
विश्वास-प्रस्तुतिः ...{Loading}...
येना श्रवस्यो चरथ
देवा इवासुरमायया ।
शुनां कपिर् इव दूषणो
बन्धुरा काबवस्य च ॥
मूलम् ...{Loading}...
मूलम् (GR)
येना श्रवस्यो चरथ
देवा इवासुरमायया ।
शुनां कपिर् इव दूषणो
बन्धुरा काबवस्य च ॥
सर्वाष् टीकाः ...{Loading}...
०६ दुष्ट्यै हि त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दुष्ट्यै हि त्वा भन्त्स्यामि
दूषयित्वा काबवम् ।
उद् आशवो रथा इव
शपथेभिः सरिष्यथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
दुष्ट्यै हि त्वा भन्त्स्यामि
दूषयित्वा काबवम् ।
उद् आशवो रथा इव
शपथेभिः सरिष्यथ ॥