सर्वाष् टीकाः ...{Loading}...
०१ पुमान् पुंसः परिजातो
विश्वास-प्रस्तुतिः ...{Loading}...
पुमान् पुंसः परिजातो
ऽश्वत्थः खदिराद् अधि ।
स हन्तु शत्रून् मामकान्
यांश् चाहं द्वेष्मि ये च माम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुमान् पुंसः परिजातो
ऽश्वत्थः खदिराद् अधि ।
स हन्तु शत्रून् मामकान्
यांश् चाहं द्वेष्मि ये च माम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ तान् अश्वत्थ निः
विश्वास-प्रस्तुतिः ...{Loading}...
तान् अश्वत्थ निः शृणीहि
शत्रून् वैबाध दोधतः ।
इन्द्रेण वृत्रघ्ना मेह्य्
अग्निना वरुणेन च ॥
मूलम् ...{Loading}...
मूलम् (GR)
तान् अश्वत्थ निः शृणीहि
शत्रून् वैबाध दोधतः ।
इन्द्रेण वृत्रघ्ना मेह्य्
अग्निना वरुणेन च ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथाश्वत्थ निःशृणासि पूर्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
यथाश्वत्थ निःशृणासि
पूर्वान् जातान् उतापरान् ।
एवा पृतन्यतस् त्वम्
अभि तिष्ठ सहस्व च ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथाश्वत्थ निःशृणासि
पूर्वान् जातान् उतापरान् ।
एवा पृतन्यतस् त्वम्
अभि तिष्ठ सहस्व च ॥
सर्वाष् टीकाः ...{Loading}...
०४ यथाश्वत्थ विभिनत्स्य् अन्तर्
विश्वास-प्रस्तुतिः ...{Loading}...
यथाश्वत्थ विभिनत्स्य्
अन्तर् महत्य् अर्णवे ।
एवा मे शत्रोश् चित्तानि
विष्वग् भिन्धि सहस्व च ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथाश्वत्थ विभिनत्स्य्
अन्तर् महत्य् अर्णवे ।
एवा मे शत्रोश् चित्तानि
विष्वग् भिन्धि सहस्व च ॥
सर्वाष् टीकाः ...{Loading}...
०५ यः सहमानश् चरसि
विश्वास-प्रस्तुतिः ...{Loading}...
यः सहमानश् चरसि
सासहान इव र्षभः ।
तेनाश्वत्थ त्वया वयं
सपत्नान् सहिषीमहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः सहमानश् चरसि
सासहान इव र्षभः ।
तेनाश्वत्थ त्वया वयं
सपत्नान् सहिषीमहि ॥
सर्वाष् टीकाः ...{Loading}...
०६ सिनात्व् एनान् निरृतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
सिनात्व् एनान् निरृतिर्
मृत्योः पाशैर् अमोक्यैः ।
अश्वत्थ शत्रून् मामकान्
यांश् चाहं द्वेष्मि ये च माम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सिनात्व् एनान् निरृतिर्
मृत्योः पाशैर् अमोक्यैः ।
अश्वत्थ शत्रून् मामकान्
यांश् चाहं द्वेष्मि ये च माम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ अधराञ्चः प्र प्लवन्ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
अधराञ्चः प्र प्लवन्तां
छिन्ना नौर् इव बन्धनात् । +++(Bhatt. vandhanāt)+++
न निर् बाध प्रणुत्तानां
पुनर् अस्ति निवर्तनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अधराञ्चः प्र प्लवन्तां
छिन्ना नौर् इव बन्धनात् । +++(Bhatt. vandhanāt)+++
न निर् बाध प्रणुत्तानां
पुनर् अस्ति निवर्तनम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ प्रैणान् नुदामि मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रैणान् नुदामि मनसा
प्र चित्तेन प्र ब्रह्मणा ।
प्रैणान् वृक्षस्य शाखय-
-अश्वत्थस्य नुदामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रैणान् नुदामि मनसा
प्र चित्तेन प्र ब्रह्मणा ।
प्रैणान् वृक्षस्य शाखय-
-अश्वत्थस्य नुदामसि ॥