०९०

सर्वाष् टीकाः ...{Loading}...

०१ आ ते मनश्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते मनश् चक्षुष्यम्
आ ते हृदय्यं ददे ।
पदोष् टे पद्यम् आ ददे
यथा तिष्ठासि मे वशे ॥

०२ वाञ्छ मे पादौ

विश्वास-प्रस्तुतिः ...{Loading}...

वाञ्छ मे पादौ तन्वं
वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।
अक्ष्यौ वृषण्यन्त्याः केशा
ओष्ठौ मां ते कामेन शुष्यताम् ॥

०३ मयि त्वा दोषणिश्लिषम्

विश्वास-प्रस्तुतिः ...{Loading}...

मयि त्वा दोषणिश्लिषं
कृणोमि हृदयश्लिषम् ।
यथा मम क्रताव् असो
ममासश् चेद् असीद् अपि ॥

०४ यासां नाभिर् आरेहणम्

विश्वास-प्रस्तुतिः ...{Loading}...

यासां नाभिर् आरेहणं
हृदि संवननं कृतम् ।
गावो घृतस्य मातरो
अमूं सं वानयन्तु मे ॥

०५ मह्यं त्वा द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

मह्यं त्वा द्यावापृथिवी
मह्यं देवी सरस्वती ।
मह्यं त्वेन्द्रश् चाग्निश् च-
-अहोरात्रे नि यच्छताम् ॥