सर्वाष् टीकाः ...{Loading}...
०१ शास इत्था महाम्
विश्वास-प्रस्तुतिः ...{Loading}...
शास इत्था महाꣳ अस्य्
अमित्रघातो अद्भुतः ।
न यस्य हन्यते सखा
न जीयते कदा चन ॥
मूलम् ...{Loading}...
मूलम् (GR)
शास इत्था महाꣳ अस्य्
अमित्रघातो अद्भुतः ।
न यस्य हन्यते सखा
न जीयते कदा चन ॥
सर्वाष् टीकाः ...{Loading}...
०२ वि रक्षो वि
विश्वास-प्रस्तुतिः ...{Loading}...
वि रक्षो वि मृधो जहि
वि वृत्रस्य हनू रुज ।
वि मन्युम् इन्द्र वृत्रहन्न्
अमित्रस्याभिदासतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि रक्षो वि मृधो जहि
वि वृत्रस्य हनू रुज ।
वि मन्युम् इन्द्र वृत्रहन्न्
अमित्रस्याभिदासतः ॥
सर्वाष् टीकाः ...{Loading}...
०३ वि न इन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
वि न इन्द्र वि मृधो जहि
नीचा यच्छ पृतन्यतः ।
अधमं गमया तमो
यो अस्माꣳ अभिदासति ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि न इन्द्र वि मृधो जहि
नीचा यच्छ पृतन्यतः ।
अधमं गमया तमो
यो अस्माꣳ अभिदासति ॥
सर्वाष् टीकाः ...{Loading}...
०४ स्वस्तिदा विशां पतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
स्वस्तिदा विशां पतिर्
वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः
सोमपा अभयंकरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वस्तिदा विशां पतिर्
वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः
सोमपा अभयंकरः ॥
सर्वाष् टीकाः ...{Loading}...
०५ अपेन्द्र द्विषतो मनो
विश्वास-प्रस्तुतिः ...{Loading}...
अपेन्द्र द्विषतो मनो
ऽप जिज्यासतो वधम् ।
वि महच् छर्म यच्छ
वरीयो यावया वधम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपेन्द्र द्विषतो मनो
ऽप जिज्यासतो वधम् ।
वि महच् छर्म यच्छ
वरीयो यावया वधम् ॥