सर्वाष् टीकाः ...{Loading}...
०१ मनाय्यै तन्तुं प्रथमम्
विश्वास-प्रस्तुतिः ...{Loading}...
मनाय्यै तन्तुं प्रथमं
पश्चेद् अन्या अतन्वत ।
तन् नारीः प्र ब्रवीमि वः
साध्वीर् वः सन्तूर्वरीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मनाय्यै तन्तुं प्रथमं
पश्चेद् अन्या अतन्वत ।
तन् नारीः प्र ब्रवीमि वः
साध्वीर् वः सन्तूर्वरीः ॥
सर्वाष् टीकाः ...{Loading}...
०२ साधुर् वस् तन्तुर्
विश्वास-प्रस्तुतिः ...{Loading}...
साधुर् वस् तन्तुर् भवतु
साधुर् ओतुर् अथो वृता ।
अथो होर्वरीर् यूयं
प्रातर् वोढेव धावत ॥
मूलम् ...{Loading}...
मूलम् (GR)
साधुर् वस् तन्तुर् भवतु
साधुर् ओतुर् अथो वृता ।
अथो होर्वरीर् यूयं
प्रातर् वोढेव धावत ॥
सर्वाष् टीकाः ...{Loading}...
०३ खर्गला इव पत्वरीर्
विश्वास-प्रस्तुतिः ...{Loading}...
खर्गला इव पत्वरीर्
अपाम् उग्रम् इवायनम् ।
पतन्तु पत्वरीर् इव-
-उर्वरीः साधुना पथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
खर्गला इव पत्वरीर्
अपाम् उग्रम् इवायनम् ।
पतन्तु पत्वरीर् इव-
-उर्वरीः साधुना पथा ॥
सर्वाष् टीकाः ...{Loading}...
०४ अवाच्यौ तोतुद्येते तोदेनाश्वतराव्
विश्वास-प्रस्तुतिः ...{Loading}...
अवाच्यौ तोतुद्येते
तोदेनाश्वतराव् इव ।
प्र स्तोमम् उर्वरीणां
शशयानाम् अस्ताविषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवाच्यौ तोतुद्येते
तोदेनाश्वतराव् इव ।
प्र स्तोमम् उर्वरीणां
शशयानाम् अस्ताविषम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ नारी पञ्चमयूखं सूत्रवत्
विश्वास-प्रस्तुतिः ...{Loading}...
नारी पञ्चमयूखं
सूत्रवत् कृणुतं वसु ।
अरिष्टो अस्य वस्ता
प्रेन्द्र वास उतौ तिर ॥
मूलम् ...{Loading}...
मूलम् (GR)
नारी पञ्चमयूखं
सूत्रवत् कृणुतं वसु ।
अरिष्टो अस्य वस्ता
प्रेन्द्र वास उतौ तिर ॥