०८६

सर्वाष् टीकाः ...{Loading}...

०१ प्राचीं दिशम् आस्थाम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राचीं दिशम् आस्थाम्
अग्निर् मावत्व् ओजसे बलाय
दिशां प्रियो भूयासम् ।
अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥

०२ दक्षिणां दिशम् आस्थाम्

विश्वास-प्रस्तुतिः ...{Loading}...

दक्षिणां दिशम् आस्थाम्
इन्द्रो मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++

०३ प्रतीचीं दिशम् आस्थाम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीचीं दिशम् आस्थां
वरुणो मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++

०४ उदीचीं दिशम् आस्थाम्

विश्वास-प्रस्तुतिः ...{Loading}...

उदीचीं दिशम् आस्थां
सोमो मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++

०५ ध्रुवां दिशम् आस्थाम्

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवां दिशम् आस्थां
विष्णुर् मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++

०६ ऊर्ध्वां दिशम् आस्थाम्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वां दिशम् आस्थां
बृहस्पतिर् मावत्व् ओजसे बलाय
दिशां प्रियो भूयासम् ।
अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥