सर्वाष् टीकाः ...{Loading}...
०१ प्राचीं दिशम् आस्थाम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्राचीं दिशम् आस्थाम्
अग्निर् मावत्व् ओजसे बलाय
दिशां प्रियो भूयासम् ।
अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राचीं दिशम् आस्थाम्
अग्निर् मावत्व् ओजसे बलाय
दिशां प्रियो भूयासम् ।
अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ दक्षिणां दिशम् आस्थाम्
विश्वास-प्रस्तुतिः ...{Loading}...
दक्षिणां दिशम् आस्थाम्
इन्द्रो मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++
मूलम् ...{Loading}...
मूलम् (GR)
दक्षिणां दिशम् आस्थाम्
इन्द्रो मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++
सर्वाष् टीकाः ...{Loading}...
०३ प्रतीचीं दिशम् आस्थाम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीचीं दिशम् आस्थां
वरुणो मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीचीं दिशम् आस्थां
वरुणो मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++
सर्वाष् टीकाः ...{Loading}...
०४ उदीचीं दिशम् आस्थाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उदीचीं दिशम् आस्थां
सोमो मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++
मूलम् ...{Loading}...
मूलम् (GR)
उदीचीं दिशम् आस्थां
सोमो मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++
सर्वाष् टीकाः ...{Loading}...
०५ ध्रुवां दिशम् आस्थाम्
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवां दिशम् आस्थां
विष्णुर् मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवां दिशम् आस्थां
विष्णुर् मावत्व् ओजसे बलाय (…) ॥ +++(see 1bcd)+++
सर्वाष् टीकाः ...{Loading}...
०६ ऊर्ध्वां दिशम् आस्थाम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वां दिशम् आस्थां
बृहस्पतिर् मावत्व् ओजसे बलाय
दिशां प्रियो भूयासम् ।
अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वां दिशम् आस्थां
बृहस्पतिर् मावत्व् ओजसे बलाय
दिशां प्रियो भूयासम् ।
अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥