सर्वाष् टीकाः ...{Loading}...
०१ अहं बिभर्मि ते
विश्वास-प्रस्तुतिः ...{Loading}...
अहं बिभर्मि ते मनो
अहं चित्तम् अहं व्रतम् ।
ममेद् अपि क्रताव् असो
मम चित्ते सचावहै ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं बिभर्मि ते मनो
अहं चित्तम् अहं व्रतम् ।
ममेद् अपि क्रताव् असो
मम चित्ते सचावहै ॥
सर्वाष् टीकाः ...{Loading}...
०२ आमना अस इहमना
विश्वास-प्रस्तुतिः ...{Loading}...
आमना अस इहमना अस
इह ते रमतां मनः ।
मयि ते रमतां मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आमना अस इहमना अस
इह ते रमतां मनः ।
मयि ते रमतां मनः ॥
सर्वाष् टीकाः ...{Loading}...
०३ आञ्जनस्य मधुघस्य कुष्ठस्य
विश्वास-प्रस्तुतिः ...{Loading}...
आञ्जनस्य मधुघस्य
कुष्ठस्य नलदस्य च ।
वीरोदेकस्य मूलेन
मुखे निमन्दनं कृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आञ्जनस्य मधुघस्य
कुष्ठस्य नलदस्य च ।
वीरोदेकस्य मूलेन
मुखे निमन्दनं कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ मधु मे अन्तर्
विश्वास-प्रस्तुतिः ...{Loading}...
मधु मे अन्तर् आस्ये
मुखे निमन्दनं कृतम् ।
तत्रो त्वं वि वर्तस्व
नराचीव वर्तसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधु मे अन्तर् आस्ये
मुखे निमन्दनं कृतम् ।
तत्रो त्वं वि वर्तस्व
नराचीव वर्तसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ यथा नेमी रथचक्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा नेमी रथचक्रं
समन्तं परिषस्वजे ।
एवा परि ष्वजस्व मा
यथासन् मयि ते मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा नेमी रथचक्रं
समन्तं परिषस्वजे ।
एवा परि ष्वजस्व मा
यथासन् मयि ते मनः ॥