सर्वाष् टीकाः ...{Loading}...
०१ प्रजापतिर् अनवर्तिः स
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतिर् अनवर्तिः
स प्रजाभिर् अनवर्तिः ।
स मानवर्तिर् अनवर्तिं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतिर् अनवर्तिः
स प्रजाभिर् अनवर्तिः ।
स मानवर्तिर् अनवर्तिं कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रो ऽनवर्तिः स
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो ऽनवर्तिः
स वीर्येणानवर्तिः ।
(…) ॥ (see 1c)
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो ऽनवर्तिः
स वीर्येणानवर्तिः ।
(…) ॥ (see 1c)
सर्वाष् टीकाः ...{Loading}...
०३ सोमो ऽनवर्तिः स
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो ऽनवर्तिः
स ओषधीभिर् अनवर्तिः ।
स मानवर्तिर् अनवर्तिं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमो ऽनवर्तिः
स ओषधीभिर् अनवर्तिः ।
स मानवर्तिर् अनवर्तिं कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ आपो ऽनवर्तयस् ताः
विश्वास-प्रस्तुतिः ...{Loading}...
आपो ऽनवर्तयस्
ताः पर्जन्येनानवर्तयः ।
ता मानवर्तयो ऽनवर्तिं कृण्वन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपो ऽनवर्तयस्
ताः पर्जन्येनानवर्तयः ।
ता मानवर्तयो ऽनवर्तिं कृण्वन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०५ देवा अनवर्तयस् ते
विश्वास-प्रस्तुतिः ...{Loading}...
देवा अनवर्तयस् ते ऽमृतेनानवर्तयः ।
ते मानवर्तयो ऽनवर्तिं कृण्वन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवा अनवर्तयस् ते ऽमृतेनानवर्तयः ।
ते मानवर्तयो ऽनवर्तिं कृण्वन्तु ॥