सर्वाष् टीकाः ...{Loading}...
०१ अचिक्रदत् स्वपा इह
विश्वास-प्रस्तुतिः ...{Loading}...
अचिक्रदत् स्वपा इह भवद्
अग्ने यजस्व रोदसी उरूची ।
आमुं नय नमसा रातहव्यो
युञ्जन्तु सुप्रजसं पञ्च जनाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अचिक्रदत् स्वपा इह भवद्
अग्ने यजस्व रोदसी उरूची ।
आमुं नय नमसा रातहव्यो
युञ्जन्तु सुप्रजसं पञ्च जनाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ दूरे चित् सन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
दूरे चित् सन्तम् अरुषास इन्द्रम्
आ च्यावयन्तु सख्याय विप्रम् ।
यद् गायत्रीं बृहतीम् अर्कम् अस्मै
सौत्रामण्यादधृषन् ?तु देवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
दूरे चित् सन्तम् अरुषास इन्द्रम्
आ च्यावयन्तु सख्याय विप्रम् ।
यद् गायत्रीं बृहतीम् अर्कम् अस्मै
सौत्रामण्यादधृषन् ?तु देवाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अद्भ्यस् त्वा राजा
विश्वास-प्रस्तुतिः ...{Loading}...
अद्भ्यस् त्वा राजा वरुणो जुहाव
सोमस् त्वायं ह्वयतु पर्वतेभ्यः ।
इन्द्रस् त्वायं ह्वयतु विड्भ्य आभ्यः
श्येनो भूत्वा विश आ पतेमाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अद्भ्यस् त्वा राजा वरुणो जुहाव
सोमस् त्वायं ह्वयतु पर्वतेभ्यः ।
इन्द्रस् त्वायं ह्वयतु विड्भ्य आभ्यः
श्येनो भूत्वा विश आ पतेमाः ॥
सर्वाष् टीकाः ...{Loading}...
०४ श्येनं हविर् नयत्व्
विश्वास-प्रस्तुतिः ...{Loading}...
श्येनं हविर् नयत्व् आ परस्माद्
अन्यक्षेत्रे अपरुद्धं चरन्तम् ।
अश्विना पन्थां कृणुतां सुगं ते
गर्भं सजाता अभि सं विशध्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्येनं हविर् नयत्व् आ परस्माद्
अन्यक्षेत्रे अपरुद्धं चरन्तम् ।
अश्विना पन्थां कृणुतां सुगं ते
गर्भं सजाता अभि सं विशध्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ श्येनं हविः कश्यपस्योप
विश्वास-प्रस्तुतिः ...{Loading}...
श्येनं हविः कश्यपस्योप शिक्ष-
-इन्द्रं वातः प्रहितो दूत आ वह ।
विषह्य शत्रून् सेनाग्रैर्
विशो वृणानो ऽव गच्छ कामी ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्येनं हविः कश्यपस्योप शिक्ष-
-इन्द्रं वातः प्रहितो दूत आ वह ।
विषह्य शत्रून् सेनाग्रैर्
विशो वृणानो ऽव गच्छ कामी ॥
सर्वाष् टीकाः ...{Loading}...
०६ यस् ते हवम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस् ते हवं परितिष्ठात्
सजात उत निष्टियः ।
अपाच इन्द्र तान् नीत्वा- +++(Bhatt. tāṃ)+++
-अथेमम् अव गमय ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् ते हवं परितिष्ठात्
सजात उत निष्टियः ।
अपाच इन्द्र तान् नीत्वा- +++(Bhatt. tāṃ)+++
-अथेमम् अव गमय ॥
सर्वाष् टीकाः ...{Loading}...
०७ ह्वयन्तु त्वा पञ्च
विश्वास-प्रस्तुतिः ...{Loading}...
ह्वयन्तु त्वा पञ्च जनाः
पतिं मित्रा अवृषत । +++(mss. patimitrā; emend. Barret prati)+++
इन्द्राग्नी विश्वे देवा
विशि क्षेमम् अदीधरन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ह्वयन्तु त्वा पञ्च जनाः
पतिं मित्रा अवृषत । +++(mss. patimitrā; emend. Barret prati)+++
इन्द्राग्नी विश्वे देवा
विशि क्षेमम् अदीधरन् ॥