०७०

सर्वाष् टीकाः ...{Loading}...

०१ अपाद्यौद् अपाततनद् अपस्कन्द्य

विश्वास-प्रस्तुतिः ...{Loading}...

अपाद्यौद् अपाततनद्
अपस्कन्द्य वधेद् अहिम् ।
कल्याण्या यथा स्मितं
शम् उ नः सन्तु विद्युतः ॥

०२ यत् पर्जन्य स्तनयति

विश्वास-प्रस्तुतिः ...{Loading}...

यत् पर्जन्य स्तनयति
सर्वं संविजते जगत् ।
पतिं तद् ऋत्वियावती
पृथिवी प्रति मोदते ॥

०३ एष एना अभ्य्

विश्वास-प्रस्तुतिः ...{Loading}...

एष एना अभ्य् अक्रन्दीद्
वृषाश्वो धेनुका इव ।
अहींस् त्वं विद्युता जहि
मास्माकं पुरुषान् वधीः ॥

०४ अभिक्रन्दात् स्तनयित्नोर् अवस्फूर्जाद्

विश्वास-प्रस्तुतिः ...{Loading}...

अभिक्रन्दात् स्तनयित्नोर्
अवस्फूर्जाद् अशन्या उत ।
देवा मरुतो मृडत नः
पातु नो दुरिताद् अवद्यात् ॥

०५ ऋजीते परि णो

विश्वास-प्रस्तुतिः ...{Loading}...

ऋजीते परि णो नम-
-आदित्याः शर्म यच्छत ।
युयुत पर्णिनं शरम्
उतापर्णं रिशादसः ॥