सर्वाष् टीकाः ...{Loading}...
०१ अपाद्यौद् अपाततनद् अपस्कन्द्य
विश्वास-प्रस्तुतिः ...{Loading}...
अपाद्यौद् अपाततनद्
अपस्कन्द्य वधेद् अहिम् ।
कल्याण्या यथा स्मितं
शम् उ नः सन्तु विद्युतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपाद्यौद् अपाततनद्
अपस्कन्द्य वधेद् अहिम् ।
कल्याण्या यथा स्मितं
शम् उ नः सन्तु विद्युतः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् पर्जन्य स्तनयति
विश्वास-प्रस्तुतिः ...{Loading}...
यत् पर्जन्य स्तनयति
सर्वं संविजते जगत् ।
पतिं तद् ऋत्वियावती
पृथिवी प्रति मोदते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् पर्जन्य स्तनयति
सर्वं संविजते जगत् ।
पतिं तद् ऋत्वियावती
पृथिवी प्रति मोदते ॥
सर्वाष् टीकाः ...{Loading}...
०३ एष एना अभ्य्
विश्वास-प्रस्तुतिः ...{Loading}...
एष एना अभ्य् अक्रन्दीद्
वृषाश्वो धेनुका इव ।
अहींस् त्वं विद्युता जहि
मास्माकं पुरुषान् वधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एष एना अभ्य् अक्रन्दीद्
वृषाश्वो धेनुका इव ।
अहींस् त्वं विद्युता जहि
मास्माकं पुरुषान् वधीः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अभिक्रन्दात् स्तनयित्नोर् अवस्फूर्जाद्
विश्वास-प्रस्तुतिः ...{Loading}...
अभिक्रन्दात् स्तनयित्नोर्
अवस्फूर्जाद् अशन्या उत ।
देवा मरुतो मृडत नः
पातु नो दुरिताद् अवद्यात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभिक्रन्दात् स्तनयित्नोर्
अवस्फूर्जाद् अशन्या उत ।
देवा मरुतो मृडत नः
पातु नो दुरिताद् अवद्यात् ॥
सर्वाष् टीकाः ...{Loading}...
०५ ऋजीते परि णो
विश्वास-प्रस्तुतिः ...{Loading}...
ऋजीते परि णो नम-
-आदित्याः शर्म यच्छत ।
युयुत पर्णिनं शरम्
उतापर्णं रिशादसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋजीते परि णो नम-
-आदित्याः शर्म यच्छत ।
युयुत पर्णिनं शरम्
उतापर्णं रिशादसः ॥