सर्वाष् टीकाः ...{Loading}...
०१ यस् त्वारायः प्रविवेश
विश्वास-प्रस्तुतिः ...{Loading}...
यस् त्वारायः प्रविवेश-
-अजानिर् जनिवाꣳ उत ।
अथो यस् तन्वं पस्पर्श
तम् इतो निर् णयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् त्वारायः प्रविवेश-
-अजानिर् जनिवाꣳ उत ।
अथो यस् तन्वं पस्पर्श
तम् इतो निर् णयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ निष् ट्वाराय नयामसि
विश्वास-प्रस्तुतिः ...{Loading}...
निष् ट्वाराय नयामसि
य इमां प्रविवेशिथ ।
आत्मानम् अस्या मा हिंसीर्
अन्यत्र चर मेह भूः ॥
मूलम् ...{Loading}...
मूलम् (GR)
निष् ट्वाराय नयामसि
य इमां प्रविवेशिथ ।
आत्मानम् अस्या मा हिंसीर्
अन्यत्र चर मेह भूः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् अरायेमाम् उपायसि
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अरायेमाम् उपायसि
धेह्य् अस्यै रयिपोषणम् ।
प्रजां चिद् अस्या मा हिंसीर्
अन्यत्र चर मेह भूः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अरायेमाम् उपायसि
धेह्य् अस्यै रयिपोषणम् ।
प्रजां चिद् अस्या मा हिंसीर्
अन्यत्र चर मेह भूः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद् अरायेहायसि हनाम
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अरायेहायसि
हनाम वीरुधा त्वा ।
अथो खनित्रिमैस् त्वा-
-आद् वृषेण यथाभगम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अरायेहायसि
हनाम वीरुधा त्वा ।
अथो खनित्रिमैस् त्वा-
-आद् वृषेण यथाभगम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् अरायासूयं स्त्रैषूयम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अरायासूयं
स्त्रैषूयम् आवतोक्यम् ।
यत् पैतृषद्यं दौर्भाग्यं
तद् इतो निर् णयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अरायासूयं
स्त्रैषूयम् आवतोक्यम् ।
यत् पैतृषद्यं दौर्भाग्यं
तद् इतो निर् णयामसि ॥