सर्वाष् टीकाः ...{Loading}...
०१ भगाय राज्ञे प्रथमम्
विश्वास-प्रस्तुतिः ...{Loading}...
भगाय राज्ञे प्रथमं जुहोमि
विश्वे देवा उत्तरे मादयन्ताम् ।
उशन् पत्नीभ्य उशतीभ्य आभ्यः
पतिम् अग्न आ वह रातहव्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगाय राज्ञे प्रथमं जुहोमि
विश्वे देवा उत्तरे मादयन्ताम् ।
उशन् पत्नीभ्य उशतीभ्य आभ्यः
पतिम् अग्न आ वह रातहव्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ पतिं वृणीष्व हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
पतिं वृणीष्व हविषा गृणाना
तम् आ वहात् सविता तं ते अग्निः ।
तस्मै नमस्व शतशारदाय
भगभक्ता भगवती सुवीरा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पतिं वृणीष्व हविषा गृणाना
तम् आ वहात् सविता तं ते अग्निः ।
तस्मै नमस्व शतशारदाय
भगभक्ता भगवती सुवीरा ॥
सर्वाष् टीकाः ...{Loading}...
०३ यम् अर्यमन् पतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
यम् अर्यमन् पतिम् अस्यै दिदेशिथ
जने चित् सन्तं तम् इहा वहासि ।
सुमङ्गल्य् अपतिघ्नी सुशेवा
रायस्पोषेण तम् इषा सचस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
यम् अर्यमन् पतिम् अस्यै दिदेशिथ
जने चित् सन्तं तम् इहा वहासि ।
सुमङ्गल्य् अपतिघ्नी सुशेवा
रायस्पोषेण तम् इषा सचस्व ॥
सर्वाष् टीकाः ...{Loading}...
०४ यं ते पतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
यं ते पतिम् अर्यमा जायमानायै
धाता चकल्प तम् इहा वहासि ।
अभिवरेण हविषा जुहोमि
प्रजानन्न् ऐतु सुमनस्यमानः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं ते पतिम् अर्यमा जायमानायै
धाता चकल्प तम् इहा वहासि ।
अभिवरेण हविषा जुहोमि
प्रजानन्न् ऐतु सुमनस्यमानः ॥
सर्वाष् टीकाः ...{Loading}...
०५ पतिं ते द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
पतिं ते द्यावापृथिवी अधातां
पतिं मित्रावरुणा वातो अग्निः ।
सप्त र्षयो ऽदितिः सोम इन्द्रस्
ते त्वा देवाः पतिवत्नीं कृण्वन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
पतिं ते द्यावापृथिवी अधातां
पतिं मित्रावरुणा वातो अग्निः ।
सप्त र्षयो ऽदितिः सोम इन्द्रस्
ते त्वा देवाः पतिवत्नीं कृण्वन्तु ॥