सर्वाष् टीकाः ...{Loading}...
०१ और्ध्वनभसः प्रथमः सूर्यचेता
विश्वास-प्रस्तुतिः ...{Loading}...
और्ध्वनभसः प्रथमः
सूर्यचेता उशद्भ्यः ।
चकार कृत्याम् आसुरः
सा नो भवतु भद्रया ॥
मूलम् ...{Loading}...
मूलम् (GR)
और्ध्वनभसः प्रथमः
सूर्यचेता उशद्भ्यः ।
चकार कृत्याम् आसुरः
सा नो भवतु भद्रया ॥
सर्वाष् टीकाः ...{Loading}...
०२ य इमां कृत्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
य इमां कृत्याम् उपजह्रुर्
ये वा चकमिरे ?क्षितम् ।
देवानां सर्वेषां स्वसा
तान् देवी निरृतिर् हनत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
य इमां कृत्याम् उपजह्रुर्
ये वा चकमिरे ?क्षितम् ।
देवानां सर्वेषां स्वसा
तान् देवी निरृतिर् हनत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ कश्यपस्य प्रतिसरो द्यौष्
विश्वास-प्रस्तुतिः ...{Loading}...
कश्यपस्य प्रतिसरो
द्यौष् पिता पृथिवी माता ।
यथाभिचक्र देवास्
तथापि कृणुता पुनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कश्यपस्य प्रतिसरो
द्यौष् पिता पृथिवी माता ।
यथाभिचक्र देवास्
तथापि कृणुता पुनः ॥
सर्वाष् टीकाः ...{Loading}...
०४ याः कृत्या नीलवतीर्
विश्वास-प्रस्तुतिः ...{Loading}...
याः कृत्या नीलवतीर्
याः कृत्याः पाश्यावतीः ।
कृत्या याश् चक्रुर् लोहिनीस्
ता इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः कृत्या नीलवतीर्
याः कृत्याः पाश्यावतीः ।
कृत्या याश् चक्रुर् लोहिनीस्
ता इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ यदि वा इदम्
विश्वास-प्रस्तुतिः ...{Loading}...
यदि वा इदम् आजह्रुर्
इमे भद्रा असन्न् इति ।
कृत्यासि कल्याण्य् असि
सामुं कर्तारम् अन्व् इहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि वा इदम् आजह्रुर्
इमे भद्रा असन्न् इति ।
कृत्यासि कल्याण्य् असि
सामुं कर्तारम् अन्व् इहि ॥