सर्वाष् टीकाः ...{Loading}...
०१ ये पिशाचा इमाम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये पिशाचा इमां वित्तिम्
आकूतिं मोहयन्ति नः ।
तेषां त्वम् अग्ने नाशय
वर्चश् चित्तम् अथो प्रजाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये पिशाचा इमां वित्तिम्
आकूतिं मोहयन्ति नः ।
तेषां त्वम् अग्ने नाशय
वर्चश् चित्तम् अथो प्रजाम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ नाशयाग्ने पिशाचानां वर्चश्
विश्वास-प्रस्तुतिः ...{Loading}...
नाशयाग्ने पिशाचानां
वर्चश् चित्तम् अथो प्रजाम् ।
अथाशां मह्यं राधय
यथाहं कामये तथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
नाशयाग्ने पिशाचानां
वर्चश् चित्तम् अथो प्रजाम् ।
अथाशां मह्यं राधय
यथाहं कामये तथा ॥
सर्वाष् टीकाः ...{Loading}...
०३ आशां मह्यं राधयित्वा
विश्वास-प्रस्तुतिः ...{Loading}...
आशां मह्यं राधयित्वा-
-इन्द्रियेण यथामृताम् ।
त्वम् अग्ने क्रव्यादः सर्वान्
पिशाचाँ अर्चिषा दह ॥
मूलम् ...{Loading}...
मूलम् (GR)
आशां मह्यं राधयित्वा-
-इन्द्रियेण यथामृताम् ।
त्वम् अग्ने क्रव्यादः सर्वान्
पिशाचाँ अर्चिषा दह ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्रति दह यातुधानान्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति दह यातुधानान्
मूरदेवान् विचर्षणे ।
ये नो दुरस्या द्वेषेण-
-अथाशां मोहयन्ति नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रति दह यातुधानान्
मूरदेवान् विचर्षणे ।
ये नो दुरस्या द्वेषेण-
-अथाशां मोहयन्ति नः ॥
सर्वाष् टीकाः ...{Loading}...
०५ ये नः पशुषु
विश्वास-प्रस्तुतिः ...{Loading}...
ये नः पशुषु दिप्सन्त्य्
आशायां पुरुषेषु च ।
तांस् त्वं सहस्राक्षेशानः
पिशाचाँ अर्चिषा दह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये नः पशुषु दिप्सन्त्य्
आशायां पुरुषेषु च ।
तांस् त्वं सहस्राक्षेशानः
पिशाचाँ अर्चिषा दह ॥