सर्वाष् टीकाः ...{Loading}...
०१ यज्ञं यन्तं तपसा
विश्वास-प्रस्तुतिः ...{Loading}...
यज्ञं यन्तं तपसा बृहन्तम्
अन्व् आ रोहामि मनसा सयोनिः ।
उपहूता अग्ने जरसः परस्तात्
तृतीये नाके सधमादं मदेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
यज्ञं यन्तं तपसा बृहन्तम्
अन्व् आ रोहामि मनसा सयोनिः ।
उपहूता अग्ने जरसः परस्तात्
तृतीये नाके सधमादं मदेम ॥
सर्वाष् टीकाः ...{Loading}...
०२ तं प्रजानन् प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
तं प्रजानन् प्रति गृह्णातु विद्वान्
प्रजापतिः प्रथमजा ऋतस्य ।
अस्माभिर् दत्तं जरसः परस्ताद्
अच्छिन्नं तन्तुम् अनु सं चरेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं प्रजानन् प्रति गृह्णातु विद्वान्
प्रजापतिः प्रथमजा ऋतस्य ।
अस्माभिर् दत्तं जरसः परस्ताद्
अच्छिन्नं तन्तुम् अनु सं चरेम ॥
सर्वाष् टीकाः ...{Loading}...
०३ श्येनः सुपर्णो दिव्यो
विश्वास-प्रस्तुतिः ...{Loading}...
श्येनः सुपर्णो दिव्यो नृचक्षाः
सहस्रपाच् छतयोनिर् वयोधाः ।
स नो नि यंसद् वसु यत् पराभृतम्
अस्माकम् अस्तु पितृषु स्वधावत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्येनः सुपर्णो दिव्यो नृचक्षाः
सहस्रपाच् छतयोनिर् वयोधाः ।
स नो नि यंसद् वसु यत् पराभृतम्
अस्माकम् अस्तु पितृषु स्वधावत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ एतं सधस्थाः परि
विश्वास-प्रस्तुतिः ...{Loading}...
एतं सधस्थाः परि वो ददामि
यम् आवहाच् छेवधिं जातवेदाः ।
अन्वागन्ता यजमानः स्वस्ति
तं स्म जानीत परमे व्योमन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एतं सधस्थाः परि वो ददामि
यम् आवहाच् छेवधिं जातवेदाः ।
अन्वागन्ता यजमानः स्वस्ति
तं स्म जानीत परमे व्योमन् ॥
सर्वाष् टीकाः ...{Loading}...
०५ जानीत स्मैनं परमे
विश्वास-प्रस्तुतिः ...{Loading}...
जानीत स्मैनं परमे व्योमन्
देवाः सधस्था विद लोकम् एतम् ।
इष्टापूर्तम् अनु सं क्राम विद्वान्
यत्र ते दत्तं बहुधा विबन्धुषु ॥
मूलम् ...{Loading}...
मूलम् (GR)
जानीत स्मैनं परमे व्योमन्
देवाः सधस्था विद लोकम् एतम् ।
इष्टापूर्तम् अनु सं क्राम विद्वान्
यत्र ते दत्तं बहुधा विबन्धुषु ॥