०६०

सर्वाष् टीकाः ...{Loading}...

०१ यज्ञं यन्तं तपसा

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञं यन्तं तपसा बृहन्तम्
अन्व् आ रोहामि मनसा सयोनिः ।
उपहूता अग्ने जरसः परस्तात्
तृतीये नाके सधमादं मदेम ॥

०२ तं प्रजानन् प्रति

विश्वास-प्रस्तुतिः ...{Loading}...

तं प्रजानन् प्रति गृह्णातु विद्वान्
प्रजापतिः प्रथमजा ऋतस्य ।
अस्माभिर् दत्तं जरसः परस्ताद्
अच्छिन्नं तन्तुम् अनु सं चरेम ॥

०३ श्येनः सुपर्णो दिव्यो

विश्वास-प्रस्तुतिः ...{Loading}...

श्येनः सुपर्णो दिव्यो नृचक्षाः
सहस्रपाच् छतयोनिर् वयोधाः ।
स नो नि यंसद् वसु यत् पराभृतम्
अस्माकम् अस्तु पितृषु स्वधावत् ॥

०४ एतं सधस्थाः परि

विश्वास-प्रस्तुतिः ...{Loading}...

एतं सधस्थाः परि वो ददामि
यम् आवहाच् छेवधिं जातवेदाः ।
अन्वागन्ता यजमानः स्वस्ति
तं स्म जानीत परमे व्योमन् ॥

०५ जानीत स्मैनं परमे

विश्वास-प्रस्तुतिः ...{Loading}...

जानीत स्मैनं परमे व्योमन्
देवाः सधस्था विद लोकम् एतम् ।
इष्टापूर्तम् अनु सं क्राम विद्वान्
यत्र ते दत्तं बहुधा विबन्धुषु ॥