सर्वाष् टीकाः ...{Loading}...
०१ यदीदं देवो दिव
विश्वास-प्रस्तुतिः ...{Loading}...
यदीदं देवो दिव आजगाम
यद्य् अन्तरिक्षाद् यदि पार्थिवो यः ।
यदि यज्ञो यज्ञपतेः स्वर्गस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदीदं देवो दिव आजगाम
यद्य् अन्तरिक्षाद् यदि पार्थिवो यः ।
यदि यज्ञो यज्ञपतेः स्वर्गस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥
सर्वाष् टीकाः ...{Loading}...
०२ यम् इन्द्रम् आहुर्
विश्वास-प्रस्तुतिः ...{Loading}...
यम् इन्द्रम् आहुर् वरुणं यम् आहुर्
यं मित्रम् आहुर् यम् उ सोमम् आहुः ।
यम् अग्निम् आहुर् यम् उ सूर्यम् आहुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥ (refrain written in K)
मूलम् ...{Loading}...
मूलम् (GR)
यम् इन्द्रम् आहुर् वरुणं यम् आहुर्
यं मित्रम् आहुर् यम् उ सोमम् आहुः ।
यम् अग्निम् आहुर् यम् उ सूर्यम् आहुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥ (refrain written in K)
सर्वाष् टीकाः ...{Loading}...
०३ ये श्मशानानि मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
ये श्मशानानि मनसा नयन्ति
सूर्यस्य रश्मीन् अनुसंचरन्ति ।
ये देवानाम् ऋत्विजो यज्ञियानां
तेभ्यः सर्वेभ्यो नमसा विधेम ॥ (refrain written in K)
मूलम् ...{Loading}...
मूलम् (GR)
ये श्मशानानि मनसा नयन्ति
सूर्यस्य रश्मीन् अनुसंचरन्ति ।
ये देवानाम् ऋत्विजो यज्ञियानां
तेभ्यः सर्वेभ्यो नमसा विधेम ॥ (refrain written in K)
सर्वाष् टीकाः ...{Loading}...
०४ ये तन्द्रिया जल्प्या
विश्वास-प्रस्तुतिः ...{Loading}...
ये तन्द्रिया जल्प्या प्रोर्णुवन्ति
स्वप्नं दुर्भूतम् अभि ये किरन्ति ।
ये देवानां धर्मधृतो बभूवुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥ (refrain written in K)
मूलम् ...{Loading}...
मूलम् (GR)
ये तन्द्रिया जल्प्या प्रोर्णुवन्ति
स्वप्नं दुर्भूतम् अभि ये किरन्ति ।
ये देवानां धर्मधृतो बभूवुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥ (refrain written in K)
सर्वाष् टीकाः ...{Loading}...
०५ स्वभ्यसैर् अभि ये
विश्वास-प्रस्तुतिः ...{Loading}...
स्वभ्यसैर् अभि ये भायन्ते (perhaps bhīr ayanti?)
ये भाः कृण्वन्ति य उ रोदयन्ति । (perhaps bhīḥ kṛṇvanti?)
ये वा स्त्रीणां प्रतिरूपा बभूवुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वभ्यसैर् अभि ये भायन्ते (perhaps bhīr ayanti?)
ये भाः कृण्वन्ति य उ रोदयन्ति । (perhaps bhīḥ kṛṇvanti?)
ये वा स्त्रीणां प्रतिरूपा बभूवुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥