०५७

सर्वाष् टीकाः ...{Loading}...

०१ यदीदं देवो दिव

विश्वास-प्रस्तुतिः ...{Loading}...

यदीदं देवो दिव आजगाम
यद्य् अन्तरिक्षाद् यदि पार्थिवो यः ।
यदि यज्ञो यज्ञपतेः स्वर्गस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥

०२ यम् इन्द्रम् आहुर्

विश्वास-प्रस्तुतिः ...{Loading}...

यम् इन्द्रम् आहुर् वरुणं यम् आहुर्
यं मित्रम् आहुर् यम् उ सोमम् आहुः ।
यम् अग्निम् आहुर् यम् उ सूर्यम् आहुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥ (refrain written in K)

०३ ये श्मशानानि मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

ये श्मशानानि मनसा नयन्ति
सूर्यस्य रश्मीन् अनुसंचरन्ति ।
ये देवानाम् ऋत्विजो यज्ञियानां
तेभ्यः सर्वेभ्यो नमसा विधेम ॥ (refrain written in K)

०४ ये तन्द्रिया जल्प्या

विश्वास-प्रस्तुतिः ...{Loading}...

ये तन्द्रिया जल्प्या प्रोर्णुवन्ति
स्वप्नं दुर्भूतम् अभि ये किरन्ति ।
ये देवानां धर्मधृतो बभूवुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥ (refrain written in K)

०५ स्वभ्यसैर् अभि ये

विश्वास-प्रस्तुतिः ...{Loading}...

स्वभ्यसैर् अभि ये भायन्ते (perhaps bhīr ayanti?)
ये भाः कृण्वन्ति य उ रोदयन्ति । (perhaps bhīḥ kṛṇvanti?)
ये वा स्त्रीणां प्रतिरूपा बभूवुस्
तेभ्यः सर्वेभ्यो नमसा विधेम ॥