सर्वाष् टीकाः ...{Loading}...
०१ उग्रा नाम स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
उग्रा नाम स्थ
तेषां वः पुरो गृहाः प्राची दिक्
तेषां वो अग्निर् इषवः ।
ते नो मृडत द्विपदे चतुष्पदे
तेषां वो यान्य् आयुधानि या इषवस्
तेभ्यो नमस् तेभ्यः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
उग्रा नाम स्थ
तेषां वः पुरो गृहाः प्राची दिक्
तेषां वो अग्निर् इषवः ।
ते नो मृडत द्विपदे चतुष्पदे
तेषां वो यान्य् आयुधानि या इषवस्
तेभ्यो नमस् तेभ्यः स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ क्रव्या नाम स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
क्रव्या नाम स्थ
तेषां वो दक्षिणा गृहा दक्षिणा दिक्
तेषां व आप इषवः ।
(…) ॥ +++(see 1def)+++
मूलम् ...{Loading}...
मूलम् (GR)
क्रव्या नाम स्थ
तेषां वो दक्षिणा गृहा दक्षिणा दिक्
तेषां व आप इषवः ।
(…) ॥ +++(see 1def)+++
सर्वाष् टीकाः ...{Loading}...
०३ विराजो नाम स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
विराजो नाम स्थ
तेषां वः पश्चाद् गृहाः प्रतीची दिक्
तेषां वः काम इषवः ।
(…) ॥ +++(see 1def)+++
मूलम् ...{Loading}...
मूलम् (GR)
विराजो नाम स्थ
तेषां वः पश्चाद् गृहाः प्रतीची दिक्
तेषां वः काम इषवः ।
(…) ॥ +++(see 1def)+++
सर्वाष् टीकाः ...{Loading}...
०४ अवस्था नाम स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
अवस्था नाम स्थ
तेषां व उत्तराद् गृहा उदीची दिक्
तेषां वो वात इषवः ।
(…) ॥ +++(see 1def)+++
मूलम् ...{Loading}...
मूलम् (GR)
अवस्था नाम स्थ
तेषां व उत्तराद् गृहा उदीची दिक्
तेषां वो वात इषवः ।
(…) ॥ +++(see 1def)+++
सर्वाष् टीकाः ...{Loading}...
०५ उत्तरे नाम स्थ
विश्वास-प्रस्तुतिः ...{Loading}...
उत्तरे नाम स्थ
तेषां व उपरि गृहा ऊर्ध्वा दिक्
तेषां वो वर्षम् इषवः ।
ते नो मृडत द्विपदे चतुष्पदे
तेषां वो यान्य् आयुधानि या इषवस्
तेभ्यो नमस् तेभ्यः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्तरे नाम स्थ
तेषां व उपरि गृहा ऊर्ध्वा दिक्
तेषां वो वर्षम् इषवः ।
ते नो मृडत द्विपदे चतुष्पदे
तेषां वो यान्य् आयुधानि या इषवस्
तेभ्यो नमस् तेभ्यः स्वाहा ॥