सर्वाष् टीकाः ...{Loading}...
०१ दिवो जातो दिवस्
विश्वास-प्रस्तुतिः ...{Loading}...
दिवो जातो दिवस् पुत्रो
यस्माज् जातं महत् सहः ।
अश्वत्थम् अग्रे जैत्राय-
-अच्छा देवं वदामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवो जातो दिवस् पुत्रो
यस्माज् जातं महत् सहः ।
अश्वत्थम् अग्रे जैत्राय-
-अच्छा देवं वदामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ तं त्वाश्वा यथा
विश्वास-प्रस्तुतिः ...{Loading}...
तं त्वाश्वा यथा रथम्
उप तिष्ठन्तु राजानः ।
समितिभ्यो विवक्तवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं त्वाश्वा यथा रथम्
उप तिष्ठन्तु राजानः ।
समितिभ्यो विवक्तवे ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्वया वयं देवजात
विश्वास-प्रस्तुतिः ...{Loading}...
त्वया वयं देवजात
सर्वाः प्राशो जयामसि ।
उत सत्या उतानृताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वया वयं देवजात
सर्वाः प्राशो जयामसि ।
उत सत्या उतानृताः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यो अश्वत्थेन मित्रेण
विश्वास-प्रस्तुतिः ...{Loading}...
यो अश्वत्थेन मित्रेण
समितीर् अवगच्छति ।
जयात् स सर्वाः पृतना
याश् च सत्या उतानृताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो अश्वत्थेन मित्रेण
समितीर् अवगच्छति ।
जयात् स सर्वाः पृतना
याश् च सत्या उतानृताः ॥
सर्वाष् टीकाः ...{Loading}...
०५ अधराञ्चो निर् द्रवन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
अधराञ्चो निर् द्रवन्तु
समित्या उलुलाकृताः ।
अश्वत्थमित्रं पुरुषं
ये वाचा पृतन्यान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अधराञ्चो निर् द्रवन्तु
समित्या उलुलाकृताः ।
अश्वत्थमित्रं पुरुषं
ये वाचा पृतन्यान् ॥