सर्वाष् टीकाः ...{Loading}...
०१ ये केशिनः प्रथमाः
विश्वास-प्रस्तुतिः ...{Loading}...
ये केशिनः प्रथमाः सत्त्रम् आसत
येभिर् आभृतं यद् इदं विरोचते ।
तेभ्यो जुहोमि हविषा घृतेन-
-अश्ववान् गोमान् अयम् अस्तु वीरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये केशिनः प्रथमाः सत्त्रम् आसत
येभिर् आभृतं यद् इदं विरोचते ।
तेभ्यो जुहोमि हविषा घृतेन-
-अश्ववान् गोमान् अयम् अस्तु वीरः ॥
सर्वाष् टीकाः ...{Loading}...
०२ न र्ते दानात्
विश्वास-प्रस्तुतिः ...{Loading}...
न र्ते दानात् तमसो मुच्यते परि
द्विनाम्नीं दीक्षां वशिनीं य आयत् ।
प्रास्य केशाः सुवते काण्डिनो भवन्ति
तेषां ब्रह्मेशे वपनस्य नान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
न र्ते दानात् तमसो मुच्यते परि
द्विनाम्नीं दीक्षां वशिनीं य आयत् ।
प्रास्य केशाः सुवते काण्डिनो भवन्ति
तेषां ब्रह्मेशे वपनस्य नान्यः ॥
सर्वाष् टीकाः ...{Loading}...
०३ येनावपत् सविता शीर्ष्णो
विश्वास-प्रस्तुतिः ...{Loading}...
येनावपत् सविता शीर्ष्णो अग्रे
क्षुरेण राज्ञो वरुणस्य केशान् ।
तेन ब्रह्माणो वपतेदम् अस्य-
-आस्रामो दीर्घायुर् अयम् अस्तु वीरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
येनावपत् सविता शीर्ष्णो अग्रे
क्षुरेण राज्ञो वरुणस्य केशान् ।
तेन ब्रह्माणो वपतेदम् अस्य-
-आस्रामो दीर्घायुर् अयम् अस्तु वीरः ॥
सर्वाष् टीकाः ...{Loading}...
०४ मा ते केशाम्
विश्वास-प्रस्तुतिः ...{Loading}...
मा ते केशाꣳ अनु गाद् वर्च एतत्
तथा धाता दधातु ते ।
तुभ्यम् इन्द्रो वरुणो बृहस्पतिः
सविता वर्च आ दधन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा ते केशाꣳ अनु गाद् वर्च एतत्
तथा धाता दधातु ते ।
तुभ्यम् इन्द्रो वरुणो बृहस्पतिः
सविता वर्च आ दधन् ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ रोह प्रोष्ठम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ रोह प्रोष्ठं वि षहस्व शत्रून्
अवास्राग् दीक्षां वशिनी ह्य् उग्रा ।
देहि दक्षिणां ब्राह्मणेभ्यो
अथो मुच्यस्व वरुणस्य पाशात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ रोह प्रोष्ठं वि षहस्व शत्रून्
अवास्राग् दीक्षां वशिनी ह्य् उग्रा ।
देहि दक्षिणां ब्राह्मणेभ्यो
अथो मुच्यस्व वरुणस्य पाशात् ॥