सर्वाष् टीकाः ...{Loading}...
०१ अग्निं वयं त्रातारम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाणो अग्निर् आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाणो अग्निर् आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रं वयं त्रातारम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाण इन्द्र आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाण इन्द्र आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०३ सोमं वयं त्रातारम्
विश्वास-प्रस्तुतिः ...{Loading}...
सोमं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाणः सोम आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाणः सोम आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०४ विश्वान् वयं देवांस्
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वान् वयं देवांस् त्रातॄन् यजामहे
मेनिघ्नो वलगघ्नः ।
जुषाणा विश्वे देवा आज्यस्य
मेनिहनो वलगहनस्
त्रातारस् त्रायन्तां स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वान् वयं देवांस् त्रातॄन् यजामहे
मेनिघ्नो वलगघ्नः ।
जुषाणा विश्वे देवा आज्यस्य
मेनिहनो वलगहनस्
त्रातारस् त्रायन्तां स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०५ बृहस्पतिं वयं त्रातारम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाणो बृहस्पतिर् आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाणो बृहस्पतिर् आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥