सर्वाष् टीकाः ...{Loading}...
०१ अग्निं वयं त्रातारम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निं वयं त्रातारं हवामहे
य इमं त्रायाता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणो अग्निर् आज्यस्य त्राता त्रायतां स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निं वयं त्रातारं हवामहे
य इमं त्रायाता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणो अग्निर् आज्यस्य त्राता त्रायतां स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ मित्रावरुणौ वयं त्रातारौ
विश्वास-प्रस्तुतिः ...{Loading}...
मित्रावरुणौ वयं त्रातारौ हवामहे
याव् इमं त्रायैते अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणौ मित्रावरुणाव् आज्यस्य त्रातारौ त्रायेतां स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
मित्रावरुणौ वयं त्रातारौ हवामहे
याव् इमं त्रायैते अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणौ मित्रावरुणाव् आज्यस्य त्रातारौ त्रायेतां स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०३ मरुतो वयं त्रातॄन्
विश्वास-प्रस्तुतिः ...{Loading}...
मरुतो वयं त्रातॄन् हवामहे
य इमं त्रायान्ता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणा मरुत आज्यस्य त्रातारस् त्रायन्तां स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
मरुतो वयं त्रातॄन् हवामहे
य इमं त्रायान्ता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणा मरुत आज्यस्य त्रातारस् त्रायन्तां स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०४ पितॄन् वयं त्रातॄन्
विश्वास-प्रस्तुतिः ...{Loading}...
पितॄन् वयं त्रातॄन् हवामहे
य इमं त्रायान्ता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणाः पितर आज्यस्य त्रातारस् त्रायन्तां स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पितॄन् वयं त्रातॄन् हवामहे
य इमं त्रायान्ता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणाः पितर आज्यस्य त्रातारस् त्रायन्तां स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०५ बृहस्पतिं वयं त्रातारम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिं वयं त्रातारं हवामहे
य इमं त्रायाता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणो बृहस्पतिर् आज्यस्य त्राता त्रायतां स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिं वयं त्रातारं हवामहे
य इमं त्रायाता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणो बृहस्पतिर् आज्यस्य त्राता त्रायतां स्वाहा ॥