सर्वाष् टीकाः ...{Loading}...
०१ अग्ने यत् ते
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने यत् ते तपस् तेन तं प्रति तप
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने यत् ते तपस् तेन तं प्रति तप
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥
सर्वाष् टीकाः ...{Loading}...
०२ ते हरस् तेन
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ते हरस् तेन तं प्रति हर (see 1a))
यो (…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) ते हरस् तेन तं प्रति हर (see 1a))
यो (…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०३ ते शोचिस् तेन
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ते शोचिस् तेन तं प्रति शोच (see 1a)
यो (…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) ते शोचिस् तेन तं प्रति शोच (see 1a)
यो (…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०४ ते ऽर्चिस् तेन
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ते ऽर्चिस् तेन तं प्रत्य् अर्च (see 1a)
यो (…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) ते ऽर्चिस् तेन तं प्रत्य् अर्च (see 1a)
यो (…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०५ अग्ने यत् ते
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने यत् ते ज्योतिस् तेन तं प्रति दह
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने यत् ते ज्योतिस् तेन तं प्रति दह
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥