०४५

सर्वाष् टीकाः ...{Loading}...

०१ आयुर् अस्य् आयुर्

विश्वास-प्रस्तुतिः ...{Loading}...

आयुर् अस्य् आयुर् मयि धेहि स्वाहा ॥

०२ वर्चो ऽसि वर्चो

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चो ऽसि वर्चो मयि धेहि स्वाहा ॥

०३ तेजो ऽसि तेजो

विश्वास-प्रस्तुतिः ...{Loading}...

तेजो ऽसि तेजो मयि धेहि स्वाहा ॥

०४ सहो ऽसि सहो

विश्वास-प्रस्तुतिः ...{Loading}...

सहो ऽसि सहो मयि धेहि स्वाहा ॥

०५ बलम् असि बलम्

विश्वास-प्रस्तुतिः ...{Loading}...

बलम् असि बलं मयि धेहि स्वाहा ॥