०४४

सर्वाष् टीकाः ...{Loading}...

०१ आयुर्दा अग्निर् आयुर्

विश्वास-प्रस्तुतिः ...{Loading}...

आयुर्दा अग्निर् आयुर् मे दात् स्वाहा ॥

०२ वर्चोदा अग्निर् वर्चो

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चोदा अग्निर् वर्चो मे दात् स्वाहा ॥

०३ तेजोदा अग्निस् तेजो

विश्वास-प्रस्तुतिः ...{Loading}...

तेजोदा अग्निस् तेजो मे दात् स्वाहा ॥

०४ सहोदा अग्निः सहो

विश्वास-प्रस्तुतिः ...{Loading}...

सहोदा अग्निः सहो मे दात् स्वाहा ॥

०५ बलदा अग्निर् बलम्

विश्वास-प्रस्तुतिः ...{Loading}...

बलदा अग्निर् बलं मे दात् स्वाहा ॥