सर्वाष् टीकाः ...{Loading}...
०१ आयुर्दा अग्निर् आयुर्
विश्वास-प्रस्तुतिः ...{Loading}...
आयुर्दा अग्निर् आयुर् मे दात् स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुर्दा अग्निर् आयुर् मे दात् स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ वर्चोदा अग्निर् वर्चो
विश्वास-प्रस्तुतिः ...{Loading}...
वर्चोदा अग्निर् वर्चो मे दात् स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्चोदा अग्निर् वर्चो मे दात् स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०३ तेजोदा अग्निस् तेजो
विश्वास-प्रस्तुतिः ...{Loading}...
तेजोदा अग्निस् तेजो मे दात् स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
तेजोदा अग्निस् तेजो मे दात् स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०४ सहोदा अग्निः सहो
विश्वास-प्रस्तुतिः ...{Loading}...
सहोदा अग्निः सहो मे दात् स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहोदा अग्निः सहो मे दात् स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०५ बलदा अग्निर् बलम्
विश्वास-प्रस्तुतिः ...{Loading}...
बलदा अग्निर् बलं मे दात् स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
बलदा अग्निर् बलं मे दात् स्वाहा ॥