सर्वाष् टीकाः ...{Loading}...
०१ द्यावापृथिवी उपश्रुतये मा
विश्वास-प्रस्तुतिः ...{Loading}...
द्यावापृथिवी उपश्रुतये मा पातं स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यावापृथिवी उपश्रुतये मा पातं स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ धनायायुषे प्रजायै मा
विश्वास-प्रस्तुतिः ...{Loading}...
धनायायुषे प्रजायै मा पातं स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
धनायायुषे प्रजायै मा पातं स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्राणापानौ मृत्योर् मा
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणापानौ मृत्योर् मा पातं स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणापानौ मृत्योर् मा पातं स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०४ सूर्य चक्षुषे मा
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्य चक्षुषे मा पाहि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्य चक्षुषे मा पाहि स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०५ अग्ने विश्वम्भर विश्वतो
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने विश्वंभर विश्वतो मा पाहि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने विश्वंभर विश्वतो मा पाहि स्वाहा ॥