०४३

सर्वाष् टीकाः ...{Loading}...

०१ द्यावापृथिवी उपश्रुतये मा

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावापृथिवी उपश्रुतये मा पातं स्वाहा ॥

०२ धनायायुषे प्रजायै मा

विश्वास-प्रस्तुतिः ...{Loading}...

धनायायुषे प्रजायै मा पातं स्वाहा ॥

०३ प्राणापानौ मृत्योर् मा

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणापानौ मृत्योर् मा पातं स्वाहा ॥

०४ सूर्य चक्षुषे मा

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्य चक्षुषे मा पाहि स्वाहा ॥

०५ अग्ने विश्वम्भर विश्वतो

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने विश्वंभर विश्वतो मा पाहि स्वाहा ॥