सर्वाष् टीकाः ...{Loading}...
०१ शेरभक शेरभ पुनर्
विश्वास-प्रस्तुतिः ...{Loading}...
शेरभक शेरभ ।
पुनर् वो यन्तु यातवः
पुनर् जूतिः किमीदिनः ।
यस्य स्थ तम् अत्त
यो वः प्राहैत् तम् अत्त
स्वा मांसान्य् अत्त ॥
मूलम् ...{Loading}...
मूलम् (GR)
शेरभक शेरभ ।
पुनर् वो यन्तु यातवः
पुनर् जूतिः किमीदिनः ।
यस्य स्थ तम् अत्त
यो वः प्राहैत् तम् अत्त
स्वा मांसान्य् अत्त ॥
सर्वाष् टीकाः ...{Loading}...
०२ शेवृधक शेवृध
विश्वास-प्रस्तुतिः ...{Loading}...
शेवृधक शेवृध ।
(…) ॥ (see 1bcdef)
मूलम् ...{Loading}...
मूलम् (GR)
शेवृधक शेवृध ।
(…) ॥ (see 1bcdef)
सर्वाष् टीकाः ...{Loading}...
०३ सर्पानुसर्प
विश्वास-प्रस्तुतिः ...{Loading}...
सर्पानुसर्प ।
(…) ॥ (see 1bcdef)
मूलम् ...{Loading}...
मूलम् (GR)
सर्पानुसर्प ।
(…) ॥ (see 1bcdef)
सर्वाष् टीकाः ...{Loading}...
०४ म्रोकानुम्रोक
विश्वास-प्रस्तुतिः ...{Loading}...
म्रोकानुम्रोक ।
(…) ॥ (see 1bcdef)
मूलम् ...{Loading}...
मूलम् (GR)
म्रोकानुम्रोक ।
(…) ॥ (see 1bcdef)
सर्वाष् टीकाः ...{Loading}...
०५ जूर्ण भरूज्य् अर्जुन्य्
विश्वास-प्रस्तुतिः ...{Loading}...
जूर्ण भरूज्य् अर्जुन्य् उपब्दो ।
पुनर् वो यन्तु यातवः
पुनर् जूतिः किमीदिनः ।
यस्य स्थ तम् अत्त
यो वः प्राहैत् तम् अत्त
स्वा मांसान्य् अत्त ॥
मूलम् ...{Loading}...
मूलम् (GR)
जूर्ण भरूज्य् अर्जुन्य् उपब्दो ।
पुनर् वो यन्तु यातवः
पुनर् जूतिः किमीदिनः ।
यस्य स्थ तम् अत्त
यो वः प्राहैत् तम् अत्त
स्वा मांसान्य् अत्त ॥