सर्वाष् टीकाः ...{Loading}...
०१ उद् असौ सूर्यो
विश्वास-प्रस्तुतिः ...{Loading}...
उद् असौ सूर्यो अगाद्
उद् अयं मामको भगः ।
तेनाहं विद्वला पतिम्
अभ्य् असाक्षि विषासहिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् असौ सूर्यो अगाद्
उद् अयं मामको भगः ।
तेनाहं विद्वला पतिम्
अभ्य् असाक्षि विषासहिः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अहं केतुर् अहम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहं केतुर् अहं मूर्धा-
-अहम् उग्रा विवाचनी ।
ममेद् अपि क्रतुं पतिः
सेहानाया उपा चरात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं केतुर् अहं मूर्धा-
-अहम् उग्रा विवाचनी ।
ममेद् अपि क्रतुं पतिः
सेहानाया उपा चरात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ मम पुत्राः शत्रुहणो
विश्वास-प्रस्तुतिः ...{Loading}...
मम पुत्राः शत्रुहणो
ऽथो मे दुहिता विराट् ।
उताहम् अस्मि संजया
पत्यां मे श्लोक उत्तमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मम पुत्राः शत्रुहणो
ऽथो मे दुहिता विराट् ।
उताहम् अस्मि संजया
पत्यां मे श्लोक उत्तमः ॥
सर्वाष् टीकाः ...{Loading}...
०४ येन देवा असुरेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
येन देवा असुरेभ्यो
ऽभवन् द्युम्नवत्तराः ।
इदं तद् अक्रि देवा
असपत्ना किलाभुवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
येन देवा असुरेभ्यो
ऽभवन् द्युम्नवत्तराः ।
इदं तद् अक्रि देवा
असपत्ना किलाभुवम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ असपत्ना सपत्नघ्नी जयन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
असपत्ना सपत्नघ्नी (see Karmapañjikā)
जयन्त्य् अभिभूवरी ।
मुष्णाम्य् अन्यासां भगं
वासो अस्थेयसाम् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
असपत्ना सपत्नघ्नी (see Karmapañjikā)
जयन्त्य् अभिभूवरी ।
मुष्णाम्य् अन्यासां भगं
वासो अस्थेयसाम् इव ॥