सर्वाष् टीकाः ...{Loading}...
०१ ये नः शपन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
ये नः शपन्त्य् अप ते भवन्तु
वृक्षान् इव वृक्णाꣳ अति ताꣳ अयाम ।
द्राघीय आयुः प्रतरं दधाना
वयं देवानां सुमतौ स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये नः शपन्त्य् अप ते भवन्तु
वृक्षान् इव वृक्णाꣳ अति ताꣳ अयाम ।
द्राघीय आयुः प्रतरं दधाना
वयं देवानां सुमतौ स्याम ॥
सर्वाष् टीकाः ...{Loading}...
०२ कृत्याकृतं प्रत्य् अवसानदर्शनम्
विश्वास-प्रस्तुतिः ...{Loading}...
कृत्याकृतं प्रत्य् अवसानदर्शनम्
अग्ने प्रति स्म बुध्यस्व ।
प्रति स्म देव तं दह ॥
मूलम् ...{Loading}...
मूलम् (GR)
कृत्याकृतं प्रत्य् अवसानदर्शनम्
अग्ने प्रति स्म बुध्यस्व ।
प्रति स्म देव तं दह ॥
सर्वाष् टीकाः ...{Loading}...
०३ यस् त्वा कृत्ये
विश्वास-प्रस्तुतिः ...{Loading}...
यस् त्वा कृत्ये प्रजिघाय
विद्वाꣳ अविदुषो गृहम् ।
पुनस् त्वा तस्मा आ दध्मो
यथा कृत्याकृतं हनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् त्वा कृत्ये प्रजिघाय
विद्वाꣳ अविदुषो गृहम् ।
पुनस् त्वा तस्मा आ दध्मो
यथा कृत्याकृतं हनः ॥
सर्वाष् टीकाः ...{Loading}...
०४ पुनः कृत्यां कृत्याकृते
विश्वास-प्रस्तुतिः ...{Loading}...
पुनः कृत्यां कृत्याकृते
हस्तगृह्य परा णय ।
उतो तम् अत्तु सा पुनस्
तर्द इव सदनं स्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनः कृत्यां कृत्याकृते
हस्तगृह्य परा णय ।
उतो तम् अत्तु सा पुनस्
तर्द इव सदनं स्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ कृत्या यन्तु कृत्याकृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
कृत्या यन्तु कृत्याकृतं
वृक इवाविमतो गृहम् ।
तोकं पाकस्य वर्धतां
सुवृष्ट ओषधीर् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
कृत्या यन्तु कृत्याकृतं
वृक इवाविमतो गृहम् ।
तोकं पाकस्य वर्धतां
सुवृष्ट ओषधीर् इव ॥