०३८

सर्वाष् टीकाः ...{Loading}...

०१ ये नः शपन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

ये नः शपन्त्य् अप ते भवन्तु
वृक्षान् इव वृक्णाꣳ अति ताꣳ अयाम ।
द्राघीय आयुः प्रतरं दधाना
वयं देवानां सुमतौ स्याम ॥

०२ कृत्याकृतं प्रत्य् अवसानदर्शनम्

विश्वास-प्रस्तुतिः ...{Loading}...

कृत्याकृतं प्रत्य् अवसानदर्शनम्
अग्ने प्रति स्म बुध्यस्व ।
प्रति स्म देव तं दह ॥

०३ यस् त्वा कृत्ये

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा कृत्ये प्रजिघाय
विद्वाꣳ अविदुषो गृहम् ।
पुनस् त्वा तस्मा आ दध्मो
यथा कृत्याकृतं हनः ॥

०४ पुनः कृत्यां कृत्याकृते

विश्वास-प्रस्तुतिः ...{Loading}...

पुनः कृत्यां कृत्याकृते
हस्तगृह्य परा णय ।
उतो तम् अत्तु सा पुनस्
तर्द इव सदनं स्वम् ॥

०५ कृत्या यन्तु कृत्याकृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

कृत्या यन्तु कृत्याकृतं
वृक इवाविमतो गृहम् ।
तोकं पाकस्य वर्धतां
सुवृष्ट ओषधीर् इव ॥