सर्वाष् टीकाः ...{Loading}...
०१ चित्तिं यजामि मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
चित्तिं यजामि मनसा
चित्तिं देवाꣳ ऋतावृधः ।
जातवेदः प्र णस् तिर-
-अग्ने विश्वाभिर् ऊतिभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
चित्तिं यजामि मनसा
चित्तिं देवाꣳ ऋतावृधः ।
जातवेदः प्र णस् तिर-
-अग्ने विश्वाभिर् ऊतिभिः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यावयास्मद् द्वेषांसि यवमयेन
विश्वास-प्रस्तुतिः ...{Loading}...
यावयास्मद् द्वेषांसि
यवमयेन हविषा ।
यस् ते त्रित दुष्वप्न्यस्य भागः
स त एष तं त एतं प्र हिण्मः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावयास्मद् द्वेषांसि
यवमयेन हविषा ।
यस् ते त्रित दुष्वप्न्यस्य भागः
स त एष तं त एतं प्र हिण्मः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा कलां यथा
विश्वास-प्रस्तुतिः ...{Loading}...
यथा कलां यथा शफं
यथर्णं संनयन्ति ।
एवा दुष्वप्न्यं सर्वम्
अप्रिये सं नयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा कलां यथा शफं
यथर्णं संनयन्ति ।
एवा दुष्वप्न्यं सर्वम्
अप्रिये सं नयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ अररो है शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
अररो है शतम् अद्य गवां भक्षीय
शतम् अजानां शतम् अवीनां शतम् अश्वानां शतं पुरुषाणाम् ।
तत्रापि भक्षीयामुम् आमुष्यायणम् अमुष्याः पुत्रम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अररो है शतम् अद्य गवां भक्षीय
शतम् अजानां शतम् अवीनां शतम् अश्वानां शतं पुरुषाणाम् ।
तत्रापि भक्षीयामुम् आमुष्यायणम् अमुष्याः पुत्रम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ तम् अहं निरृतये
विश्वास-प्रस्तुतिः ...{Loading}...
तम् अहं निरृतये प्र यच्छामि
तं मृत्योः पाशे बध्नामि ।
स बद्धो हतो अस्तु
स ततो मा मोचि ॥
मूलम् ...{Loading}...
मूलम् (GR)
तम् अहं निरृतये प्र यच्छामि
तं मृत्योः पाशे बध्नामि ।
स बद्धो हतो अस्तु
स ततो मा मोचि ॥