०३६

सर्वाष् टीकाः ...{Loading}...

०१ या वैश्वदेवीर् इषवो

विश्वास-प्रस्तुतिः ...{Loading}...

या वैश्वदेवीर् इषवो या वसूनां
या रुद्रस्य सोमस्य या भगस्य ।
विश्वे देवा इषवो यावतीर् वस्
ता वो अग्निना शर्मणा शमयामि ॥

०२ या आदित्यानाम् इषवो

विश्वास-प्रस्तुतिः ...{Loading}...

या आदित्यानाम् इषवो या वसूनां
या रुद्रस्याश्विनोर् यावतीस् ताः ।
विश्वे देवा इषवो यावतीर् वस्
ता वो देवः सविता शमयाति ॥

०३ यास् ते अग्न

विश्वास-प्रस्तुतिः ...{Loading}...

यास् ते अग्न इषवो वात यास् ते
अपाम् अदित्याम् उत या मरुत्सु ।
इन्द्रश् च साम्ना वरुणश् च राजा
ता वः सूर्यो बृहता शमयाति ॥

०४ मा वृक्ष्मह्य् आदित्येभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

मा वृक्ष्मह्य् आदित्येभ्यो मा वसुभ्यो
मा रुद्रायाग्नये पार्थिवाय ।
इन्द्रस्य शुचो वरुणस्य याः शुचस्
ता वो देव्य् अदितिः शमयाति ॥

०५ याश् च वाते

विश्वास-प्रस्तुतिः ...{Loading}...

याश् च वाते विष्वग्वाते
याश् च रुद्रस्य धन्वनि ।
अग्निष् टा वसोर् ईशानः
सर्वास् ता भेषजा करत् ॥