सर्वाष् टीकाः ...{Loading}...
०१ या वैश्वदेवीर् इषवो
विश्वास-प्रस्तुतिः ...{Loading}...
या वैश्वदेवीर् इषवो या वसूनां
या रुद्रस्य सोमस्य या भगस्य ।
विश्वे देवा इषवो यावतीर् वस्
ता वो अग्निना शर्मणा शमयामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
या वैश्वदेवीर् इषवो या वसूनां
या रुद्रस्य सोमस्य या भगस्य ।
विश्वे देवा इषवो यावतीर् वस्
ता वो अग्निना शर्मणा शमयामि ॥
सर्वाष् टीकाः ...{Loading}...
०२ या आदित्यानाम् इषवो
विश्वास-प्रस्तुतिः ...{Loading}...
या आदित्यानाम् इषवो या वसूनां
या रुद्रस्याश्विनोर् यावतीस् ताः ।
विश्वे देवा इषवो यावतीर् वस्
ता वो देवः सविता शमयाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
या आदित्यानाम् इषवो या वसूनां
या रुद्रस्याश्विनोर् यावतीस् ताः ।
विश्वे देवा इषवो यावतीर् वस्
ता वो देवः सविता शमयाति ॥
सर्वाष् टीकाः ...{Loading}...
०३ यास् ते अग्न
विश्वास-प्रस्तुतिः ...{Loading}...
यास् ते अग्न इषवो वात यास् ते
अपाम् अदित्याम् उत या मरुत्सु ।
इन्द्रश् च साम्ना वरुणश् च राजा
ता वः सूर्यो बृहता शमयाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास् ते अग्न इषवो वात यास् ते
अपाम् अदित्याम् उत या मरुत्सु ।
इन्द्रश् च साम्ना वरुणश् च राजा
ता वः सूर्यो बृहता शमयाति ॥
सर्वाष् टीकाः ...{Loading}...
०४ मा वृक्ष्मह्य् आदित्येभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
मा वृक्ष्मह्य् आदित्येभ्यो मा वसुभ्यो
मा रुद्रायाग्नये पार्थिवाय ।
इन्द्रस्य शुचो वरुणस्य याः शुचस्
ता वो देव्य् अदितिः शमयाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा वृक्ष्मह्य् आदित्येभ्यो मा वसुभ्यो
मा रुद्रायाग्नये पार्थिवाय ।
इन्द्रस्य शुचो वरुणस्य याः शुचस्
ता वो देव्य् अदितिः शमयाति ॥
सर्वाष् टीकाः ...{Loading}...
०५ याश् च वाते
विश्वास-प्रस्तुतिः ...{Loading}...
याश् च वाते विष्वग्वाते
याश् च रुद्रस्य धन्वनि ।
अग्निष् टा वसोर् ईशानः
सर्वास् ता भेषजा करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
याश् च वाते विष्वग्वाते
याश् च रुद्रस्य धन्वनि ।
अग्निष् टा वसोर् ईशानः
सर्वास् ता भेषजा करत् ॥