सर्वाष् टीकाः ...{Loading}...
०१ उद् असौ सूर्यो
विश्वास-प्रस्तुतिः ...{Loading}...
उद् असौ सूर्यो अगात्
सह वहतुना मम ।
अहं ते मधुमती
मधुघान् मधुमत्तरा ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् असौ सूर्यो अगात्
सह वहतुना मम ।
अहं ते मधुमती
मधुघान् मधुमत्तरा ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् गिरिषु पर्वतेषु
विश्वास-प्रस्तुतिः ...{Loading}...
यद् गिरिषु पर्वतेषु
गोष्व् अश्वेषु यन् मधु ।
सुरायां सिच्यमानायां
कीलाले मधु तन् मयि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् गिरिषु पर्वतेषु
गोष्व् अश्वेषु यन् मधु ।
सुरायां सिच्यमानायां
कीलाले मधु तन् मयि ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा सुरा यथा
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सुरा यथा मधु
यथाक्षा अधिदेवने ।
यथा ह गव्यतो मन
एवा माम् अभि ते मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा सुरा यथा मधु
यथाक्षा अधिदेवने ।
यथा ह गव्यतो मन
एवा माम् अभि ते मनः ॥
सर्वाष् टीकाः ...{Loading}...
०४ आ ते पदम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते पदं पदेनादिष्य्
आ ते मनसा मनः ।
प्रत्यञ्चम् अग्रभं त्वा-
-अश्वम् इवाश्वाभिधान्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ते पदं पदेनादिष्य्
आ ते मनसा मनः ।
प्रत्यञ्चम् अग्रभं त्वा-
-अश्वम् इवाश्वाभिधान्या ॥
सर्वाष् टीकाः ...{Loading}...
०५ मह्यं त्वा द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
मह्यं त्वा द्यावापृथिवी
मह्यं देवी सरस्वती ।
मह्यं त्वा मध्यं भूम्या
उभाव् अन्तौ सम् अस्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मह्यं त्वा द्यावापृथिवी
मह्यं देवी सरस्वती ।
मह्यं त्वा मध्यं भूम्या
उभाव् अन्तौ सम् अस्यताम् ॥