सर्वाष् टीकाः ...{Loading}...
०१ ऊध्ना वन हृदा
विश्वास-प्रस्तुतिः ...{Loading}...
ऊध्ना वन हृदा वन
मुखेन जिह्वया वन ।
प्रपीना पयसा वन ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊध्ना वन हृदा वन
मुखेन जिह्वया वन ।
प्रपीना पयसा वन ॥
सर्वाष् टीकाः ...{Loading}...
०२ वाञ्छ पदो वाञ्छ
विश्वास-प्रस्तुतिः ...{Loading}...
वाञ्छ पदो वाञ्छ त्वचं
वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।
वत्सम् अनु प्र ते मनो
निम्नं वार् इव धावतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
वाञ्छ पदो वाञ्छ त्वचं
वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।
वत्सम् अनु प्र ते मनो
निम्नं वार् इव धावतु ॥
सर्वाष् टीकाः ...{Loading}...
०३ ऊर्ध्वानि ते लोमानि
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वानि ते लोमानि तिष्ठन्त्व्
अक्ष्यौ कामेन शुष्यताम् ।
सम् इद् वत्सेन गौर् इव
मुद्रा सुरेव पृच्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वानि ते लोमानि तिष्ठन्त्व्
अक्ष्यौ कामेन शुष्यताम् ।
सम् इद् वत्सेन गौर् इव
मुद्रा सुरेव पृच्यताम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ इमा गावः सबन्धवः
विश्वास-प्रस्तुतिः ...{Loading}...
इमा गावः सबन्धवः
समानं वत्सम् अक्रत ।
हिङ्ङ् इति करिक्रतीर्
आद्धारानिरमवश्वसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमा गावः सबन्धवः
समानं वत्सम् अक्रत ।
हिङ्ङ् इति करिक्रतीर्
आद्धारानिरमवश्वसा ॥
सर्वाष् टीकाः ...{Loading}...
०५ शृङ्गौपशा गलभूषा अघ्न्याश्
विश्वास-प्रस्तुतिः ...{Loading}...
शृङ्गौपशा गलभूषा
अघ्न्याश् चर्मवासिनीः ।
गावो घृतस्य मातरस्
ता वत्सेवा नयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
शृङ्गौपशा गलभूषा
अघ्न्याश् चर्मवासिनीः ।
गावो घृतस्य मातरस्
ता वत्सेवा नयामसि ॥