सर्वाष् टीकाः ...{Loading}...
०१ देवानां भद्रा सुमतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
देवानां भद्रा सुमतिर् ऋजूयतां
देवानां रातिर् अभि नो नि वर्तताम् ।
देवानां सख्यम् उप सेदिमा वयं
देवा न आयुः प्र तिरन्तु जीवसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवानां भद्रा सुमतिर् ऋजूयतां
देवानां रातिर् अभि नो नि वर्तताम् ।
देवानां सख्यम् उप सेदिमा वयं
देवा न आयुः प्र तिरन्तु जीवसे ॥
सर्वाष् टीकाः ...{Loading}...
०२ तान् पूर्वया निविदा
विश्वास-प्रस्तुतिः ...{Loading}...
तान् पूर्वया निविदा हूमहे वयं
भगं मित्रम् अदितिं दक्षम् अस्रिधम् ।
अर्यमणं वरुणं सोमम् अश्विना
सरस्वती नः सुभगा मयस् करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तान् पूर्वया निविदा हूमहे वयं
भगं मित्रम् अदितिं दक्षम् अस्रिधम् ।
अर्यमणं वरुणं सोमम् अश्विना
सरस्वती नः सुभगा मयस् करत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ इदं पितृभ्यो नमो
विश्वास-प्रस्तुतिः ...{Loading}...
इदं पितृभ्यो नमो अस्त्व् अद्य
ये पूर्वासो ये ऽपरासः परेयुः ।
ये पार्थिवे रजस्य् आ निषत्ता
ये वा नूनं सुवृजनासु विक्षु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं पितृभ्यो नमो अस्त्व् अद्य
ये पूर्वासो ये ऽपरासः परेयुः ।
ये पार्थिवे रजस्य् आ निषत्ता
ये वा नूनं सुवृजनासु विक्षु ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्रत्यञ्चो अग्ने शरवः
विश्वास-प्रस्तुतिः ...{Loading}...
प्रत्यञ्चो अग्ने शरवः पतन्तु
कृत्याकृते रिपवे मर्त्याय ।
क्रव्यादे अत्रिणे मा मीमृडः
क्रविष्णुम् आ धेहि निरृतेर् उपस्थे ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रत्यञ्चो अग्ने शरवः पतन्तु
कृत्याकृते रिपवे मर्त्याय ।
क्रव्यादे अत्रिणे मा मीमृडः
क्रविष्णुम् आ धेहि निरृतेर् उपस्थे ॥
सर्वाष् टीकाः ...{Loading}...
०५ ज्यायसः शंसाद् उत
विश्वास-प्रस्तुतिः ...{Loading}...
ज्यायसः शंसाद् उत वा कनीयसः
सजातशंसाद् उत जामिशंसात् ।
अनादिष्टम् अन्यकृतं यद् एनस्
त्वं नस् तस्माज् जातवेदो मुमुग्धि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ज्यायसः शंसाद् उत वा कनीयसः
सजातशंसाद् उत जामिशंसात् ।
अनादिष्टम् अन्यकृतं यद् एनस्
त्वं नस् तस्माज् जातवेदो मुमुग्धि ॥