०२७

सर्वाष् टीकाः ...{Loading}...

०१ शतवारो अनीनशद् यक्ष्मान्

विश्वास-प्रस्तुतिः ...{Loading}...

शतवारो अनीनशद्
यक्ष्मान् रक्षांसि तेजसा ।
आरोहन् वर्चसा सह
मणिर् दुर्णामचातनः ॥

०२ शृङ्गाभ्यां रक्षो नुदते

विश्वास-प्रस्तुतिः ...{Loading}...

शृङ्गाभ्यां रक्षो नुदते
मूलेन यातुधान्यः ।
मध्येन यक्ष्मं बाधते
नैनं पाप्माति ?तत्रति ॥

०३ ये यक्ष्मासो अर्भका

विश्वास-प्रस्तुतिः ...{Loading}...

ये यक्ष्मासो अर्भका
महान्तो ये च शब्दिनः ।
सर्वान् दुर्णामहा मणिः
शतवारो अनीनशत् ॥

०४ शतं वीरान् अजनयच्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं वीरान् अजनयच्
छतं यक्ष्मान् अपावपत् ।
दुर्णाम्नः सर्वान् हत्वा-
-अप रक्षांसि धूनुते ॥

०५ हिरण्यशृङ्ग ऋषभः शातवारो

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यशृङ्ग ऋषभः
शातवारो अयं मणिः ।
दुर्णाम्नः सर्वान् तृढ्वा-
-अव रक्षांस्य् अक्रमीत् ॥

०६ शतम् अहं दुर्णाम्नीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतम् अहं दुर्णाम्नीनां
गन्धर्वाप्सरसां शतम् ।
शतं श्वन्वतीनां
शतवारेण वारये ॥