सर्वाष् टीकाः ...{Loading}...
०१ शतवारो अनीनशद् यक्ष्मान्
विश्वास-प्रस्तुतिः ...{Loading}...
शतवारो अनीनशद्
यक्ष्मान् रक्षांसि तेजसा ।
आरोहन् वर्चसा सह
मणिर् दुर्णामचातनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतवारो अनीनशद्
यक्ष्मान् रक्षांसि तेजसा ।
आरोहन् वर्चसा सह
मणिर् दुर्णामचातनः ॥
सर्वाष् टीकाः ...{Loading}...
०२ शृङ्गाभ्यां रक्षो नुदते
विश्वास-प्रस्तुतिः ...{Loading}...
शृङ्गाभ्यां रक्षो नुदते
मूलेन यातुधान्यः ।
मध्येन यक्ष्मं बाधते
नैनं पाप्माति ?तत्रति ॥
मूलम् ...{Loading}...
मूलम् (GR)
शृङ्गाभ्यां रक्षो नुदते
मूलेन यातुधान्यः ।
मध्येन यक्ष्मं बाधते
नैनं पाप्माति ?तत्रति ॥
सर्वाष् टीकाः ...{Loading}...
०३ ये यक्ष्मासो अर्भका
विश्वास-प्रस्तुतिः ...{Loading}...
ये यक्ष्मासो अर्भका
महान्तो ये च शब्दिनः ।
सर्वान् दुर्णामहा मणिः
शतवारो अनीनशत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये यक्ष्मासो अर्भका
महान्तो ये च शब्दिनः ।
सर्वान् दुर्णामहा मणिः
शतवारो अनीनशत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ शतं वीरान् अजनयच्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं वीरान् अजनयच्
छतं यक्ष्मान् अपावपत् ।
दुर्णाम्नः सर्वान् हत्वा-
-अप रक्षांसि धूनुते ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं वीरान् अजनयच्
छतं यक्ष्मान् अपावपत् ।
दुर्णाम्नः सर्वान् हत्वा-
-अप रक्षांसि धूनुते ॥
सर्वाष् टीकाः ...{Loading}...
०५ हिरण्यशृङ्ग ऋषभः शातवारो
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यशृङ्ग ऋषभः
शातवारो अयं मणिः ।
दुर्णाम्नः सर्वान् तृढ्वा-
-अव रक्षांस्य् अक्रमीत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यशृङ्ग ऋषभः
शातवारो अयं मणिः ।
दुर्णाम्नः सर्वान् तृढ्वा-
-अव रक्षांस्य् अक्रमीत् ॥
सर्वाष् टीकाः ...{Loading}...
०६ शतम् अहं दुर्णाम्नीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतम् अहं दुर्णाम्नीनां
गन्धर्वाप्सरसां शतम् ।
शतं श्वन्वतीनां
शतवारेण वारये ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतम् अहं दुर्णाम्नीनां
गन्धर्वाप्सरसां शतम् ।
शतं श्वन्वतीनां
शतवारेण वारये ॥