सर्वाष् टीकाः ...{Loading}...
०१ यत् स्वप्ने निजगन्थ
विश्वास-प्रस्तुतिः ...{Loading}...
यत् स्वप्ने निजगन्थ
यद् वा शेपिषे ऽनृतम् ।
अग्निष् ट्वा तस्माद् एनसो
ब्रह्मा मुञ्चत्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् स्वप्ने निजगन्थ
यद् वा शेपिषे ऽनृतम् ।
अग्निष् ट्वा तस्माद् एनसो
ब्रह्मा मुञ्चत्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् अक्षेषु दुद्रोहिथ
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अक्षेषु दुद्रोहिथ
यद् वा मित्रेभ्यस् त्वम् ।
सोमस् त्वा तस्माद् एनसो
ब्रह्मा मुञ्चत्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अक्षेषु दुद्रोहिथ
यद् वा मित्रेभ्यस् त्वम् ।
सोमस् त्वा तस्माद् एनसो
ब्रह्मा मुञ्चत्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यत् कुमारः कुमारेषु
विश्वास-प्रस्तुतिः ...{Loading}...
यत् कुमारः कुमारेषु
यद् वा ज्यायस्तरेषु च ।
नीविं यत् कृत्वा शेपिषे
तत् कृण्मो अगदं शिवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् कुमारः कुमारेषु
यद् वा ज्यायस्तरेषु च ।
नीविं यत् कृत्वा शेपिषे
तत् कृण्मो अगदं शिवम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्रतीचीनफलो हि त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीचीनफलो हि त्वम्
अपामार्ग बभूविथ ।
सर्वान् मच् छपथाँ अधि
वरीयो यावया त्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीचीनफलो हि त्वम्
अपामार्ग बभूविथ ।
सर्वान् मच् छपथाँ अधि
वरीयो यावया त्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अपामार्ग ओषधीनां विश्वासाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपामार्ग ओषधीनां
विश्वासाम् एक इत् पतिः ।
तेन ते मृज्म आस्थितम्
अथ त्वम् अगदश् चर ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपामार्ग ओषधीनां
विश्वासाम् एक इत् पतिः ।
तेन ते मृज्म आस्थितम्
अथ त्वम् अगदश् चर ॥