सर्वाष् टीकाः ...{Loading}...
०१ अग्न्यग्रा इन्द्रबला आदित्या
विश्वास-प्रस्तुतिः ...{Loading}...
अग्न्यग्रा इन्द्रबला
आदित्या ये युधो विदुः ।
युधो अधि प्रतिष्ठिता
होत्रा जैत्राय जुह्वति ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्न्यग्रा इन्द्रबला
आदित्या ये युधो विदुः ।
युधो अधि प्रतिष्ठिता
होत्रा जैत्राय जुह्वति ॥
सर्वाष् टीकाः ...{Loading}...
०२ अभियुक्तस्य प्रधने ऽनु
विश्वास-प्रस्तुतिः ...{Loading}...
अभियुक्तस्य प्रधने
ऽनु योद्धारम् इच्छताम् ।
हवींष्य् अग्रे युध्यतां
प्रति गृह्णीत जुह्वताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभियुक्तस्य प्रधने
ऽनु योद्धारम् इच्छताम् ।
हवींष्य् अग्रे युध्यतां
प्रति गृह्णीत जुह्वताम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ जेत्रा राज्ञा वरुणेन
विश्वास-प्रस्तुतिः ...{Loading}...
जेत्रा राज्ञा वरुणेन
जेत्रा रुद्रेण केशिना ।
भवेन जिष्णुना जयति
पर्जन्येन सहीयसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
जेत्रा राज्ञा वरुणेन
जेत्रा रुद्रेण केशिना ।
भवेन जिष्णुना जयति
पर्जन्येन सहीयसा ॥
सर्वाष् टीकाः ...{Loading}...
०४ अस्त्रा ताम्रेण बृहता
विश्वास-प्रस्तुतिः ...{Loading}...
अस्त्रा ताम्रेण बृहता-
-अस्त्रा शर्वेण युध्यता ।
गन्धर्वेण त्विषीमता
रथेनासमयोधिना ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्त्रा ताम्रेण बृहता-
-अस्त्रा शर्वेण युध्यता ।
गन्धर्वेण त्विषीमता
रथेनासमयोधिना ॥
सर्वाष् टीकाः ...{Loading}...
०५ सिनीवाल्य् अनुमतिर् वाहाश्वा
विश्वास-प्रस्तुतिः ...{Loading}...
सिनीवाल्य् अनुमतिर्
वाहाश्वा निषङ्गिणः ।
जयन्तो ऽभि प्रेतामित्रान्
साकम् इन्द्रेण मेदिना ॥
मूलम् ...{Loading}...
मूलम् (GR)
सिनीवाल्य् अनुमतिर्
वाहाश्वा निषङ्गिणः ।
जयन्तो ऽभि प्रेतामित्रान्
साकम् इन्द्रेण मेदिना ॥