०२३

सर्वाष् टीकाः ...{Loading}...

०१ गवां गृहाणां रसम्

विश्वास-प्रस्तुतिः ...{Loading}...

गवां गृहाणां रसम् ओषधीनाम्
अनुज्येष्ठं वर्च आयुर् विकल्प्य ।
स मा हिंसीः पितरौ वर्धमानो
भद्राच् छ्रेयांसम् अभि लोकम् एहि ॥

०२ यदीदं भक्तं यदि

विश्वास-प्रस्तुतिः ...{Loading}...

यदीदं भक्तं यदि वा विभक्तं
क्षेत्रं देवानां यदि वा पितॄणाम् ।
यदि सूर्य उदिते यदि वा मनुष्यवच्
छिवा नो अस्तु पृथिवी उत द्यौः ॥

०३ ऊर्जो वां भागो

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जो वां भागो वर आ पृथिव्या
देवी द्वारौ ब्रह्मणा वां धारयामि ।
शिवं शग्मम् अवसानं नो अस्तु
रातं देवेभिः पितृभिर् मनुष्यैः ॥

०४ विश्वावसोस् त्वा सदनम्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वावसोस् त्वा सदनं कुलायं
गन्धर्वासो वेधसो मह्यम् ऊचुः ।
स मा हिंसीः शेवधिं यं त एतं
शतं हिमाः परि दद्मो मनुष्यम् ॥ (Bhatt. dadhmo)

०५ रुद्रा उत्से सदम्

विश्वास-प्रस्तुतिः ...{Loading}...

रुद्रा उत्से सदम् अक्षीयमाणे
देवा मदन्ति पितरो मनुष्याः ।
अयं भागो भागपतिश् च देवा
उर्वीर् अस्तर्याः शरदस् तरेम ॥