सर्वाष् टीकाः ...{Loading}...
०१ गवां गृहाणां रसम्
विश्वास-प्रस्तुतिः ...{Loading}...
गवां गृहाणां रसम् ओषधीनाम्
अनुज्येष्ठं वर्च आयुर् विकल्प्य ।
स मा हिंसीः पितरौ वर्धमानो
भद्राच् छ्रेयांसम् अभि लोकम् एहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
गवां गृहाणां रसम् ओषधीनाम्
अनुज्येष्ठं वर्च आयुर् विकल्प्य ।
स मा हिंसीः पितरौ वर्धमानो
भद्राच् छ्रेयांसम् अभि लोकम् एहि ॥
सर्वाष् टीकाः ...{Loading}...
०२ यदीदं भक्तं यदि
विश्वास-प्रस्तुतिः ...{Loading}...
यदीदं भक्तं यदि वा विभक्तं
क्षेत्रं देवानां यदि वा पितॄणाम् ।
यदि सूर्य उदिते यदि वा मनुष्यवच्
छिवा नो अस्तु पृथिवी उत द्यौः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदीदं भक्तं यदि वा विभक्तं
क्षेत्रं देवानां यदि वा पितॄणाम् ।
यदि सूर्य उदिते यदि वा मनुष्यवच्
छिवा नो अस्तु पृथिवी उत द्यौः ॥
सर्वाष् टीकाः ...{Loading}...
०३ ऊर्जो वां भागो
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्जो वां भागो वर आ पृथिव्या
देवी द्वारौ ब्रह्मणा वां धारयामि ।
शिवं शग्मम् अवसानं नो अस्तु
रातं देवेभिः पितृभिर् मनुष्यैः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्जो वां भागो वर आ पृथिव्या
देवी द्वारौ ब्रह्मणा वां धारयामि ।
शिवं शग्मम् अवसानं नो अस्तु
रातं देवेभिः पितृभिर् मनुष्यैः ॥
सर्वाष् टीकाः ...{Loading}...
०४ विश्वावसोस् त्वा सदनम्
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वावसोस् त्वा सदनं कुलायं
गन्धर्वासो वेधसो मह्यम् ऊचुः ।
स मा हिंसीः शेवधिं यं त एतं
शतं हिमाः परि दद्मो मनुष्यम् ॥ (Bhatt. dadhmo)
मूलम् ...{Loading}...
मूलम् (GR)
विश्वावसोस् त्वा सदनं कुलायं
गन्धर्वासो वेधसो मह्यम् ऊचुः ।
स मा हिंसीः शेवधिं यं त एतं
शतं हिमाः परि दद्मो मनुष्यम् ॥ (Bhatt. dadhmo)
सर्वाष् टीकाः ...{Loading}...
०५ रुद्रा उत्से सदम्
विश्वास-प्रस्तुतिः ...{Loading}...
रुद्रा उत्से सदम् अक्षीयमाणे
देवा मदन्ति पितरो मनुष्याः ।
अयं भागो भागपतिश् च देवा
उर्वीर् अस्तर्याः शरदस् तरेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
रुद्रा उत्से सदम् अक्षीयमाणे
देवा मदन्ति पितरो मनुष्याः ।
अयं भागो भागपतिश् च देवा
उर्वीर् अस्तर्याः शरदस् तरेम ॥